SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी -- विचक्षणा — पिअसहीए कदे । विदूषकः - ता मह वि अद्धं देहि । विचक्षणा - किं णिमित्तं ? विदूषकः - महाराअस्स कदे । विचक्षणा - किं पुण कारणं तस्स ? विदूषकः - कप्पूरमंजरीए वि किं ? विचक्षणा - किं ण जाणासि महाराअस्स दंसणं ? विदूषकः — तुवं पि किं ण जाणासि महाराअस्स कप्पूरमंजरीए दंसणं ? ( इत्युभौ हसतः । ) ७२ विचक्षणाप्रियसख्याः कृते । विदूषकः तन्ममाप्यर्धं देहि । विचक्षणाकिं निमित्तम् ? विदूषकः महाराजस्य कृते । विचक्षणा -- किं पुनः कारणं तस्य ? विदूषकः कर्पूरमञ्जर्या अपि किम् ? कारणमिति पूर्वतनाध्याहारः । विचक्षणा किं न जानासि महाराजस्य दर्शनम् ! विदूषकः त्वमपि किं जानासि महाराजस्य कर्पूरमजर्या दर्शनम् ?
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy