SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवनिकान्तरम् राजा रोसाणिअं फुडं ता कंचणमअबालिआरूवं ॥ १२॥ विचक्षणा मरगअमंजीरजुअं चरणा से लंभिआ वअंसीहिं । राजा___ भमिअमहोमुहपंकअजुअलं ता भमरमालाए ॥१३॥ विचक्षणा राअसुअपिच्छणीलं पढेंसुअजुअलअंणिअत्था सा। राजा कअलीअ कंदली ता खरपवणपणोल्लिअदलग्गा ॥१४॥ राजा __ उजवलीकृतं तत्काञ्चनमयबालिकारूपम् ॥ 'रोसाणि' इत्युज्वलार्थे देशी । काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपमिदानी पीततरेण कुङ्कुमेनोद्वर्तनाच्छोभातिशयो जात इति भावः। --- विचक्षणा ____ मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः । राजा भ्रमितमो मुखपङ्कजयुगलं तङ्गमरमालया ॥ अस्याश्चरणौ मरकतमञ्जीरयुगं मरकतनूपुरयुगलं लम्भिती प्रापितौ । तत्संबद्धौ कृताविति यावत् । भ्रमितेत्यादिना तच्चरणयुगलस्य पङ्कजयुगेन मीरयुगलस्य च भ्रमरमालया साम्यं प्रकटितम् । विचक्षणा राजशुकपिच्छनीलं पट्टांशुकयुगलकं निवसिता सा। राजा __ कैदलीकन्दरी तत्खरपवनविलोलितदलाना ॥ एतावता तदूर्वोः कदलीकन्दल्या वसनस्य च तद्दलानां साम्यमुकम् । 1 'विलोल्लिअ' इति टीकादृतः पाठः। 2 अत्रोपमासाम्यं कालिदासीयमेघदते (उ. ३३) 'संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूर सरसकदलीस्तम्भगौरश्वलन्तम्' इत्यत्र विमर्शनीयम् ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy