SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी मुणाली बाणाली जलइ अ जलद्दा तणुलदा वरिट्ठा जं दिट्ठा कमलवअणा सा सुणअणा ॥ ११ ॥ राजा - अस्स ! तुमं पि थोएण चंदणरसेण समालिहिज्जसि । ता कहेसु तग्गदं किंपि वृत्तंतं । अध अंतेउरे णइअ देवीए किं किदं तिस्सा ? ५४ विदूषकः - विअक्खणे ! किं किदं ? विचक्षणा - देव ! मंडिदा टिक्किदा भूसिदा तोसिदा अ । राजा - कधं विअ ? विचक्षणा मुवट्टिदमंगं कुंकुमरसपंकपिंजरं तिस्सा । मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यद्दृष्टा कमलवदना सा सुनयना ॥ क्षते क्षार इवेत्यर्थः; तस्यात्यन्तदुःसहत्वात् । 'रजनिपवनाः' इत्यनेन तेषामतिशीतलत्वं व्यङ्ग्यम्, देहे तपना इवेत्यर्थः; अत्यन्तदाहकत्वात् । बाणालीवेत्यर्थः ; अत्यन्तखेदप्रदत्वात् । अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः । च्छेकलाटानुप्रासा. दयश्व शब्दालंकारा ऊह्याः । तलक्षणं चोक्तं प्राक् । राजा वयस्य ! तत् त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे । तत्कथय तह किमपि वृत्तान्तम् । अथान्तःपुरं नीत्वा देव्या किं कृतं तस्याः ? विदूषकः विचक्षणे 1 किं कृतम् ? E विचक्षणा देव ! मण्डिता तिलकिता भूषिता तोषिता च । राजा कथमिव ? विचक्षणा घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिअरं तस्याः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy