SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५६ विचक्षणा राजा तीए णिअंबफलए णिवेसिआ पोमराअमणिकंची । कंचणसेल सिलाए बरिही ता कारिओ णट्टं ॥ १५ ॥ विचक्षणा दिण्णा वलआवलीउ करकमलपओट्टणालजुअलम्मि । राजा ता भण किं ण रेहइ विपरीअं मअणतोणीरं ॥ १६ ॥ विचक्षणा कंठम्म तीअ ठविदो छम्मासिअमोत्तिआण वरहारो । राजा सेव ता पंतीहिं मुहचंदं तारआणिअरो ॥ १७ ॥ विचक्षणा कर्पूरमञ्जरी राजा तस्या नितम्बफलके निवेशिता पञ्चरागमणिकाञ्ची । काञ्चनशैलशिलायां तद्वह्रीं कारितो नृत्यम् ॥ अनेन नितम्बस्य पीवरत्वेन काञ्चनशिलासाम्यं काश्याश्च बर्हिसाम्यं प्रकाशितम् । विचक्षणा दत्ता वलयावल्यः करकमलप्रकोष्ठनालयुगे । राजा तद्भण किं न शोभते विपरीतं मदनतूणीरम् ॥ taudatar: स्थापितः षाण्मासिकमौक्तिकानां वरहारः । विचक्षणा राजा सेवते तत्पतिभिर्मुखचन्द्र तारकानिकरः ॥
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy