SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवानेकान्तरम् राजा-(निःश्वस्य । ) किं भण्णइ-कइत्तणेण तुह जेट्टबहिणिआ खु एसा ? विदूषकः-एसा विअक्खणा महीअलसरस्सई । एदाए उण जेट्टबहिणिआ तिहुअणसरस्सई । ता एदाहिं समं पाडिसिद्धिं ण करिस । किं पुण पिअवअस्सस्स पुरदो मअणावत्थं अत्तणो उचिदेहिं अक्खरेहि णिवेदेमि। राजा-पढ । ऐदं सुणीअदि । विदृषकःपरं जोण्हा उण्हा गरलसरिसो चंदणरसो खरक्खारो हारो रअणिपवणा देहतवणा । ___ स्मरणसदृशी तदभिव्यक्षिकेत्यर्थः । दिवसशशिकलासाम्येन निष्प्रभत्वमङ्गानामभिव्यज्यते। राजाकिं भण्यते-कवित्वे तव ज्येष्ठभगिनिका खल्वेषा ? विदूषकः एषा विचक्षणा महीतलसरखती। एतस्या पुनर्येष्ठभगिनिका त्रिभुवनसरखती। तदेताभ्यः समं प्रतिस्पर्धा न करिष्यामि । किं पुनः प्रियवयस्यस्य पुरतो मदनावस्थामात्मन उचितैरक्षरैर्निवेदयामि । __ मदनावस्थामित्यनन्तरं 'तस्या' इति शेषः। राजापठ । एतदपि श्रूयते। विदूषकः परं ज्योत्सा उष्णा गरलसदृशश्चन्दनरसः क्षतक्षारो हारो रजनिपवना देहतपनाः । 1 'एदं पि' इति टीकानुसारी पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy