________________
द्वितीयं जवानेकान्तरम् राजा-(निःश्वस्य । ) किं भण्णइ-कइत्तणेण तुह जेट्टबहिणिआ खु एसा ?
विदूषकः-एसा विअक्खणा महीअलसरस्सई । एदाए उण जेट्टबहिणिआ तिहुअणसरस्सई । ता एदाहिं समं पाडिसिद्धिं ण करिस । किं पुण पिअवअस्सस्स पुरदो मअणावत्थं अत्तणो उचिदेहिं अक्खरेहि णिवेदेमि।
राजा-पढ । ऐदं सुणीअदि । विदृषकःपरं जोण्हा उण्हा गरलसरिसो चंदणरसो
खरक्खारो हारो रअणिपवणा देहतवणा । ___ स्मरणसदृशी तदभिव्यक्षिकेत्यर्थः । दिवसशशिकलासाम्येन निष्प्रभत्वमङ्गानामभिव्यज्यते।
राजाकिं भण्यते-कवित्वे तव ज्येष्ठभगिनिका खल्वेषा ? विदूषकः
एषा विचक्षणा महीतलसरखती। एतस्या पुनर्येष्ठभगिनिका त्रिभुवनसरखती। तदेताभ्यः समं प्रतिस्पर्धा न करिष्यामि । किं पुनः प्रियवयस्यस्य पुरतो मदनावस्थामात्मन उचितैरक्षरैर्निवेदयामि । __ मदनावस्थामित्यनन्तरं 'तस्या' इति शेषः।
राजापठ । एतदपि श्रूयते। विदूषकः
परं ज्योत्सा उष्णा गरलसदृशश्चन्दनरसः
क्षतक्षारो हारो रजनिपवना देहतपनाः । 1 'एदं पि' इति टीकानुसारी पाठः ।