SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी विदूषकः - एसा अहिमदजणपेसिदलेहहत्था णं विअक्खणा आगदा । राजा - ( गन्धं सूचयित्वा । ) केदई कुसुमगंधो विअ आआदि । विचक्षणा - केदई दललेहो एव एसो मह हत्थे । राजा - महुसमए किं केदईकुसुमं ? विचक्षणा — भइरवाणंददिण्णमंत पहावेण देवीभवणुज्जाणे केदई - लठ्ठीए एक्को दाव पसवो दंसिदो । तस्स दोहिं दलसंपुडेहिं अज्ज हिंदोअपभंजणीए उत्थीए हरवल्लहाए देवीए देवी अविदा । अण्णं च दलसंपुडजुअलं पुण कणिट्टबहिणिआए कप्पूरमंजरीए पसादीकिदं । तीए वि एक्केण दलसंपुडेण भअवदी गोरी ज्जेव अच्चिदा । अण्णं च - ५० विदूषकः - एषाऽभिमतजनप्रेषितलेखहस्ता ननु विचक्षणा आगता । इदमेव संधिफलमित्याशयः । राजा केतकीकुसुमगन्ध इवायाति । विचक्षणा केतकीदललेख एवैष मम हस्ते । तस्यैष गन्ध इत्याशयः । राजा मधुसमये किं केतकीकुसुमम् ! विचक्षणा भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनोद्याने केतकीलतयैकस्तावत्प्रसवो दर्शितः । तस्य दलसंपुटैर हिन्दोल प्रभञ्जन्यां चतुर्थ्यां हरवल्लभया देव्या देवी अर्चिता । अन्यथा दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमायै प्रसादीकृतम् । तयाप्येकेन दलसंपुटेन भगवती गौर्यैवार्चिता । अन्यच्च -
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy