SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवनिकान्तरम् केदईकुसुमपत्तसंपुडं पाहुडं तुअ सहीअ पेसिदं । - एणणाहिमसिवण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥७॥ ( इति लेखमर्पयति।) राजा-(प्रसार्य वाचयति।) हंसिं कुंकुमपंकपिंजरतणुं काऊण जं वंचिदो तब्भत्ता किल चकवाअघरणी एस त्ति मण्णंतओ। एदं तं मह दुक्किदं परिणदं दुक्खाण सिक्खावणं एक्कत्थो वि ण जासि जेण विसअं दिट्ठीतिहाअस्स वि ॥ ८॥ (राजा तदेव द्विस्त्रिर्वाचयति।) विदूषकः-एदाई ताई मअणरसाअणाइं अक्खराइं । विचक्षणा-दुदिओ उण मए पिअसहीए अवस्थाणिवेदओ कदुअ सिलोओ लिहिदो एत्थ । तं वाचेदु महाराओ। . केतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् । एणनाभिमषीवर्णशोभिना तच्छोकयुगलेन लाञ्छितम् ।। राजाहंसी कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित स्तद्भर्ता किल चक्रवाकगृहिण्येषेति मन्यमानः । एतत्तन्मम दुष्कृतं परिणतं दुःखानां शिक्षक ___एकस्थोऽपि न यासि येन विषयं दृष्टित्रिभागस्यापि ॥ . विदूषकः-एतानि तानि मदनरसायनाक्षराणि । विचक्षणाद्वितीयः पुनर्मया प्रियसख्या अवस्थानिवेदकः कृत्वा श्लोको लिखितोत्र । वाचयतु महाराजः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy