SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवनिकान्तरम् ४९ P विदूषकः - ( पुरोऽवलोक्य 1 ) एसो पिअवअस्सो हंसो विअविमुकमाणसो, करी विअ मअक्खामो, मुणालदंडो विअ घणघम्ममिलाणो, दिणदिण्णदीवो विअ विअलिअच्छाओ, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो चिट्ठदि । उभौ - ( परिक्रम्य । ) जअदु जअदु महाराओ । राजा - अस्स ! कहं पुणो वि विअक्खणाए मिलिदो सि ? विदूषकः - अज्ज विअक्खणा मए सह संधि का आअदा । किदसंधीए एदाए सह मंतअंतस्स एत्तिआ वेला लग्गा । राजा - संधिकरणस्स किं फलं ? विदूषकः एष प्रियवयस्यो हंस इव विमुक्तमानसः, करीव मदक्षामः, मृणालदण्ड इव घन धर्मम्लानः, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरि - क्षीणस्तिष्ठति । विमुक्तमानस उद्विग्नमनाः । हंसपक्षे-विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । हंसोपमानेन पाण्डुरतातिशयोऽस्य द्योत्यते । पाण्डुरश्च परिक्षीणश्चेत्यर्थः । उभौ जयतु जयतु महाराजः । राजा वयस्य ! कथं पुनरपि विचक्षणया मिलितोऽसि ? विदूषकः अद्य विचक्षणा मया सह संधिं कर्तुमागता । कृतसंध्यैतया सह मन्त्रयमाणस्यै तावती वेला लग्ना । राजा संधिकरणस्य किं फलम् ? क० म० ४
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy