SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४८ कर्पूरमञ्जरी पच्छा अ से सरदि तंसणिरिक्खिदेखें आअण्णमंडलिदचावहरो अणंगो ॥ ६ ॥ ( विचिन्त्य।) चिराअदि पिअवअस्सो। . . (प्रविश्य विदूषको विचक्षणा च परिकामतः।) विदूषकः-अइ विअक्खणे ! सबं सच्चं एवं ? विचक्षणा-सवं सच्चअरं । विदूषकः-णाहं पत्तिज्जामि, जंदो परिहाससीला खु तुवं । विचक्षणा-अज ! मा एवं भण । अण्णो वक्करकालो, अण्णो कजविआरकालो। पश्चाच तस्याः सरति तिर्यनिरीक्षितेषु आकर्णमण्डलितचापधरोऽनङ्गः ॥ तद्वक्त्रनिरीक्षणादनु मदनकृतविमनस्कतावश्यं भवतीति भावः । अयं च कविनिबद्धवक्तृप्रौढोक्तिसिद्धो ध्वनिः । चिरयति प्रियवयस्यः । विदूषकःअयि विचक्षणे ! सर्व सत्यमिदम् ? विचक्षणासर्व सत्यतरम्। विदषकःनाहं प्रत्येमि, यतः परिहासशीला खलु त्वम् । कदाचिदयमपि परिहास एव भवेदिति भावः । विचक्षणाआर्य ! मैवं भण । अन्यो बर्करकालः, अन्यः कार्यविचारकालः। तथा च नेदं सर्वमसत्यमिति भावः । _1°मंडलिद' इति टीकापाठः। 2 बर्करकाल सोलुण्ठभाषणसमयः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy