SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवनिकान्तरम् चित्ते वहुट्टदि ण खुट्टदि सा गुणेसुं सेजाइ लुदि विसप्पदि दिमुहेसुं । वोलम्मि वदि पअदि कव्वबंधे झाणे ण तुट्टदि चिरं तरुणी तरट्टी ॥४॥ अवि अ, जे तीअ तिक्खचलचक्खुतिहाअदिट्ठा ते कामचंदमहुपंचममारणिजा। जेसुं पुणो णिवडिआ सअला वि दिट्ठी वटंति ते तिलजलंजलिदाणजोग्गा ॥५॥ (सस्मरणमिव । ) अवि अ, अग्गम्मि भिंगसरणी णअणाण तीए मज्झे पुणो कढिददुद्धतरंगमाला । चित्ते प्रस्फुटति न क्षीयते सा गुणेषु शय्यायां लुठति विसर्पति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे ध्याने न त्रुट्यति चिरं तरुणी चलाक्षी ॥ अपि च, ये तया तीक्ष्णचलचक्षुस्त्रिभागदृष्टा स्ते कामचन्द्रमधुपञ्चममारणीयाः । येषु पुनर्निपतिता सकलापि दृष्टि वर्तन्ते ते तिलजलाञ्जलिदानयोग्याः ॥ मधुर्वसन्तः । स्मृतिलक्षणमुक्तम् । अपि च,अग्रे भृङ्गसरणिनयनयोस्तस्या मध्ये पुनः कथितदुग्धतरङ्गमाला ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy