SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२ कर्पूरमञ्जरी विचक्षणा–जं देवी आणवेदि। देवी-(राजानं प्रति ।) अज्जउत्त! पेसिहि मं, जेण अहं बहिणीए एदावत्थाए णेवच्छलच्छीलीलाणिमित्तं अंतेउरं गमिस्सं ।। . राजा-जुज्जदि चंपअलदाए कत्थूरिआकप्पूररसेहिं आलवालपरिपूरणं । (नेपथ्ये।) वैतालिकयोरेकः-सुहसंझा भोदु देवस्स । एदं वासरजीवपिंडसरिसं चंडंसुणो मंडलं को जाणादि कहिं पि संपदि ग पत्तम्मि कालंतरे। जादा किं च इअंपि दीहविरहा सोऊण णाहे गदे 'णिद्दामुद्दिदलोअण व णलिणी मीलंतपंकेरुहा ॥ ३५॥ विचक्षणायद्देव्याज्ञापयति । । देवी आर्यपुत्र! प्रेषय माम् , येनाहं भगिन्या एतदवस्थाया नेपथ्यलक्ष्मीलीलानिमित्तमन्तःपुरं गमिष्यामि। राजायुज्यते चम्पकलतायाः कस्तूरीकर्पूरैरालवालपरिपूरणम् । अवश्यमस्या नेपथ्यं कर्तव्यमित्यर्थः । समासोक्तिरत्र । सा यथा काव्यप्रकाशे (१०।९७)-'परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः' इति । वैतालिक:सुखाय संध्या भवतु देवस्य । एतद्वासरजीवपिण्डसदृशं चण्डांशोमण्डलं को जानाति क्वापि संप्रति गतमेतस्मिन्कालान्तरे । जाता किं चेयमपि दीर्घविरहा शोकेन नाथे गते मूर्छामुद्रितलोचनेव नलिनी मीलत्पङ्केरुहा ॥ 1 'मुच्छामुहिम' इति टीकादृतः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy