SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रथमं जवनिकान्तरम् ४१ देवी-अज भइरवाणंद ! तुज्झ पसाएण अपुवं संविहाणअं अणुभविदं कप्पूरमंजरीदंसणेण । ता चिट्ठदु दाव एसा पंचदसदिवसाइं। पच्छा झाणविमाणेण णइस्सध । भैरवानन्दः-जं भणादि देवी । . विदषकः-(राजानमुद्दिश्य ।) भो वअस्स! अम्हे परं दुवे वि बाहिरा तुवं अहं च । जदो एदाणं मिलिदं कुडुंब वट्टदि । जदो इमीओ दो वि बहिणिआओ । भइरवाणंदो उण एदाणं संजोअअरो अच्चिदो मह ग्घिदो अ। एसा विअक्खणा महीअलसरस्सदी अ कुट्टिणी' देवी जेव देहतरेण । देवी-विअक्खणे! णिअजेट्टबहिणि सुलक्षणं भणिअ भइरवाणंदस्स हिअइच्छिदा सपज्जा कादवा । देवी आर्य भैरवानन्द ! तव प्रसादेनापूर्व संविधानकमंनुभूतं कर्पूरमञ्जरीदर्शनेन । तत्तिष्ठतु तावदेषा पञ्चदशदिवसानि । पश्चाध्यानविमानेन नेष्यथ । संविधानकमुपचारः । ध्यानलब्धं विमानं ध्यानविमानम् । नेष्यथेति पूजायां बहुवचनम् । भैरवानन्दःयद्भणति देवी। विदूषकः भो वयस्य ! आवां परं द्वावपि बाह्यौ त्वमहं च । यत एतासां मिलितं कुटुम्बकं वर्तते । यत इमे द्वे अपि भगिन्यौ। भैरवानन्दः पुनरेतयोः संयोगकरोऽर्चितो महार्षितश्च । एषा विचक्षणा महीतलसरखती च कुट्टनी देहान्तरेण देव्येव । यथा राज्ञीपूजिता तथेयमपीति सोल्लुण्ठम् । देवीविचक्षणे ! निजज्येष्ठभगिनिकां सुलक्षणां भणित्वा भैरवानन्दस्य हृदयेप्सिता सपर्या कर्तव्या। हृदयस्थितेन वार्थः । तदा यथाभिलषितमित्यर्थः । 1 'देहंतरेण देवी ज्जेव' इति टीकापाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy