________________
३
• प्रथमं जवनिकान्तरम् (ततः प्रविशति पटाक्षेपेण नायिका । सर्वे आलोकयन्ति ।) राजा-अहह, अच्छरिअं अच्छरिअंजं धोअंजणसोणलोअणजुअं लग्गालअग्गं मुहं
हत्थालंबिदकेसपल्लवचए दोलंति जं बिंदुणो। जं एक सिचअंचलं णिवसिदं तं हाणकेलिट्ठिदा
आणीदा इअमन्भुदेकजणणी जोईसरेणामुणा ॥२६॥ . अवि अ,
एक्केण पाणिणलिणेण णिवेसअंती.
वत्थंचलं घणथणत्थलसंसमाणं । चित्ते लिहिजदि ण कस्स वि संजमंती
अण्णेण चंकमाणदो चलिदं कडिल्लं ॥ २७ ॥
राजाअहह, आश्चर्यमाश्चर्यम् ,
यद्धौताअनशोणलोचनयुगं लग्नालकानं मुखं __ हस्तालम्बितकेशपल्लवचये दोलायन्ते यद्विन्दवः । यदेकं सिचयाञ्चलं निवसितं तत्स्नानकेलिस्थिता
आनीतेयमद्भुतैकजननी योगीश्वरेणामुना ॥ धौताञ्जनमत एव शोणमित्यर्थः । सिचयस्य वस्त्रस्याञ्चलं पल्लवं तन्निवसितं पृथग्भूतम् । स्रवजलमित्यर्थः । अत्र स्वभावोक्तिः ।
अवि अ इति । अपि च,
एकेन पाणिनलिनेन निवेशयन्ती
वस्वाञ्चलं घनस्तनस्थलस्रंसमानम् । चित्रे लिख्यते न कस्यापि संयच्छन्ती
अन्येन चक्रमणतश्वलितं कटिवस्त्रम् ॥ 'कडिल्लं' इति देशी। अथ 'तस्येदम्' इत्यस्मिन्नर्थे 'उल्ल इलस्तु तद्भवे' इतीलः । 'अपि'शब्दश्चार्थे, अन्येनेत्यनन्तरं पठितव्यः । चित्रलिखितेव कामुकमनसि
क०म० ३