SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ३ • प्रथमं जवनिकान्तरम् (ततः प्रविशति पटाक्षेपेण नायिका । सर्वे आलोकयन्ति ।) राजा-अहह, अच्छरिअं अच्छरिअंजं धोअंजणसोणलोअणजुअं लग्गालअग्गं मुहं हत्थालंबिदकेसपल्लवचए दोलंति जं बिंदुणो। जं एक सिचअंचलं णिवसिदं तं हाणकेलिट्ठिदा आणीदा इअमन्भुदेकजणणी जोईसरेणामुणा ॥२६॥ . अवि अ, एक्केण पाणिणलिणेण णिवेसअंती. वत्थंचलं घणथणत्थलसंसमाणं । चित्ते लिहिजदि ण कस्स वि संजमंती अण्णेण चंकमाणदो चलिदं कडिल्लं ॥ २७ ॥ राजाअहह, आश्चर्यमाश्चर्यम् , यद्धौताअनशोणलोचनयुगं लग्नालकानं मुखं __ हस्तालम्बितकेशपल्लवचये दोलायन्ते यद्विन्दवः । यदेकं सिचयाञ्चलं निवसितं तत्स्नानकेलिस्थिता आनीतेयमद्भुतैकजननी योगीश्वरेणामुना ॥ धौताञ्जनमत एव शोणमित्यर्थः । सिचयस्य वस्त्रस्याञ्चलं पल्लवं तन्निवसितं पृथग्भूतम् । स्रवजलमित्यर्थः । अत्र स्वभावोक्तिः । अवि अ इति । अपि च, एकेन पाणिनलिनेन निवेशयन्ती वस्वाञ्चलं घनस्तनस्थलस्रंसमानम् । चित्रे लिख्यते न कस्यापि संयच्छन्ती अन्येन चक्रमणतश्वलितं कटिवस्त्रम् ॥ 'कडिल्लं' इति देशी। अथ 'तस्येदम्' इत्यस्मिन्नर्थे 'उल्ल इलस्तु तद्भवे' इतीलः । 'अपि'शब्दश्चार्थे, अन्येनेत्यनन्तरं पठितव्यः । चित्रलिखितेव कामुकमनसि क०म० ३
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy