SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी राजा-(विदूषकं विलोक्य) वअस्स! भण किं पि अउवं दिटुं महिलारअणं । विदूषकः-दिटुं दाव। राजा-कहेहि । विदूषकः-अस्थि एत्थ दक्खिणावहे वच्छोमं णाम णअरं । तहिं मए एकं कण्णारअणं दिढें । तं इह आणीअदु । भैरवानन्दः-आणीअदि । राजा-अवदारिजदु पुण्णिमाहरिणको धरणीअलम्मि । (भैरवानन्दो ध्यानं नाटयति ।) राजावयस्य ! भण किमप्यपूर्व दृष्टं महिलारत्नम् । विदूषकःदृष्टं तावत् । राजाकथय । विदूषकः अस्त्यत्र दक्षिणापथे वैदर्भ नाम नगरम् । तत्र मयैकं कन्यारत्नं दृष्टम् । तदिहानीयताम्। कन्यारत्नमुत्कृष्टा कन्या; 'जातौ जातौ यदुत्कृष्टं तदनमभिधीयते' इत्युक्तत्वात्। भैरवानन्दःआनीयते। राजाअवतार्यतां पूर्णिमाहरिणाङ्को धरणीतले । पूर्णिमाचन्द्रवदाह्लादकारि स्त्रीरत्नमानीयतामित्यर्थः । दृष्टान्तालंकारः। नायिका कर्पूरमारी।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy