SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमं जवनिकान्तरम् २९ राजा—किं तेण ? विदूषकः-भइरवाणंदो दुआरे चिट्ठदि । देवी-किं सो, जो जणवअणादो अच्चब्भुदसिद्धी सुणीअदि ? विदूषकः-अध इं। राजा-पवेसअ। (विदूषको निष्क्रम्य तेनैव सह प्रविशति ।) भैरवानन्दः-(किंचिन्मदममिनीय । ) मंतो ण तंतो ण अ किं पि जाणे झाणं च णो किं पि गुउप्पसादा । मजंपिवामो महिलं रमामो मोक्खं च जामो कुलमग्गलग्गा ॥२२॥ राजाकिं तेन ? प्रयोजनमिति शेषः। विदूषकःभैरवानन्दो द्वारे तिष्ठति । देवीकिं सः, यो जनवचनादत्यद्भुतसिद्धिः श्रूयते ? विदूषकःअथ किम् । राजाप्रवेशय। मंतो इति। मन्त्रो न तन्त्रं न च किमपि ध्यानं ज्ञानं च नो किमपि गुरुप्रसादात् । मद्यं पिबामो महिला रमयामो मोक्षं च यामः कुलमार्गलग्नाः॥
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy