SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी अवि अ,रंडा चंडा दिक्खिदा धम्मदारा मजं मंसं पिजए खजए अ। भिक्खा भोजं चम्मखंडं च सेजा ___ कोलो धम्मो कस्स णो भादि रम्मो ॥ २३ ॥ किं च, मुत्ति भणंति हरिबम्हमुहा वि देवा ___ झाणेण वेअपढणेण कदुक्किआहिं । एक्केण केवलमुमादइदेण दिट्ठो मोक्खो समं सुरअकेलिसुरारसेहिं ॥ २४ ॥ राजा-इदं आसणं । उवविसदु भइरवाणंदो । ' मन्त्रादिलक्षणान्यतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्तः (का. २।१३३ )-'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥' इति । अवि अ इति। अपि च, रण्डा चण्डा दीक्षिता धर्मदारा मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या कौलो धर्मः कस्य नो भाति रम्यः ॥ किं च इति, मुक्ति भणन्ति हरिब्रह्ममुखादिदेवा ध्यानेन वेदपठनेन क्रतुक्रियाभिः। एकेन केवलमुमादयितन दृष्टो मोक्षः समं सुरतकेलिसुरारसैः । हरिब्रह्ममुखाश्च ते आदिदेवावेति विग्रहः । अत्र व्यतिरेकः । राजाइदमासमम् । उपविशतु भैरवानन्दः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy