SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ बालभारतम् -~-" (नेपथ्ये।) यदादिशति कौरवेश्वरः। शकुनि:-अपरः पणः क्रियताम् । युधिष्ठिरः महीधरधरासु ये सनिनदं पतद्भिः खुरै लिखन्ति च पठन्ति च स्फुटतरं टकारानिव । विरोचनहयावलीकुलभुवां स तेषामयं । पणः पवनरंहसां मम तुरंगमाणां गणः ॥ २१ (उभौ क्रीडतः।) शकुनि:-जितं जितं महाराजदुर्योधनेन । दुर्योधनः-मातुल! त्वमेषां तुरंगमाणां भर्ता भव । शकुनि:-यदाह महाराजः । (राजानमुद्दिश्य ।) किं वाजिभिः किमु गजैः किमथो रथैर्वा ___ सापत्नकं न धृतये धरणी पणोऽस्तु । एकातपत्रमिदमद्य चिराय राज्य धर्मात्मजो भजतु वा धृतराष्ट्रजो वा ॥ २२ ॥ युधिष्ठिरः-यद्येवम्,ऐलः प्राक्स पुरूरवाः प्रभुरभूद्यस्योर्वशी वल्लभा __ दुष्यन्तः स च योऽप्यसूत भरतं शाकुन्तलं शान्तये । श्रीमाशंतनुरग्रिमः स च सतां गङ्गाकलत्रेण य___ स्तत्सिंहासनमम्बुराशिरशनां शासन्महीं मे पणः॥२३॥ भीमः-भवतस्तु कः पणः ? (दुर्योधनस्तदेव पठति ।) (नेपथ्ये।) राजन्युधिष्ठिर! नराधिप कौरवेन्द्र! .... वंशे युवां भगवतो भवशेखरस्य ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy