SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः बन्दी - ( तारखरमास्थाय । ) सकलभुवनरक्षास्त्रस्ततन्द्रा नरेन्द्राः ! शृणुत गिरमुदारामादराच्छ्रावयामि । इह हि सदसि राधां यः शरव्यीकरोति स्मरविजयपताका द्रौपदी तत्कलत्रम् ॥ ३२ ॥ सखी - कथं विभ्रमताण्डवितभ्रूमञ्जरीभ्रमर पङ्किलाञ्छितेन नयनोस्पलखण्डेन घूर्णमानं पित्रदिव द्रौपदीवदन लावण्यामृतमितोऽभिमुखं वर्तते नरेन्द्रचक्रम् । बन्दी - अहह कुसुमायुधस्याप्रतिहतं भगवतः शासनम् । यतः, - न्यस्तं ताण्डवितभ्रु चक्षुरमुना कण्ठो लुठत्पश्चमः संवृत्तोऽस्य करोत्ययं च तरलं हारं करान्दोलनैः । मिथ्यासौ स्मयते स्थितो भणितिभिः किं चैष वैपश्चिको 8 यत्सत्यं मदिरां विनैव मदनो यूनां मनोन्मादभूः ॥ ३३ ॥ कथमहंपूर्विकया सर्व एव धनुरारोपयितुं संरभन्ते ? धृष्टद्युम्नः - हो कंदर्पचण्ड ! निवार्यतामियमहमहमिका महीपाछानाम् । बन्दी – ( किंचिदुच्चैः । ) सर्वे कार्मुककर्मठाः क्षितिभुजः सर्वेऽपि शृङ्गारिणः सर्वे मानमदोद्धताः शृणुत मे वन्द्यं वचो बन्दिनः । दुर्धर्ष धनुरच्युतस्य पणितं तच्चाध्यवस्यत्व सौ यस्य स्थाम महर्द्धि तद्धिततमं व्रीडा यशः खण्डिनी ॥३४॥ ( सर्वे परिक्रामितकेन । ) बन्दी – (द्रौपदीं प्रति । ) शंभोर्मूर्ध्नि गतागतानि कुरुते या चन्द्रलेखाङ्किते तस्याः शांतनवोऽयमुज्वलयशाः स्वर्गापगायाः सुतः । १. इतः प्रभृत्यादर्श पुस्तके प्राकृतं त्यक्त्वा केवलं तच्छायैव लिखितास्ति •
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy