SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चतुर्थं जवनिकान्तरम् राजा-जं देवी आदिसदि । (चेटी निष्क्रान्ता । उभौ प्रासादाधिरोहणं नाटयतः ।) (ततः प्रविशति चर्चरी ।) विदूषकः मुत्ताह लिल्लाहरणोच्चआओ लासावसाणे तलिणंसुआओ। सिंचंति अण्णोण्णमिमीउ पेच्छ जंतजलेणं मणिभाइणेहिं ॥९॥ इदो अ,परिब्भमंतीउ विचित्तबंधं इमाउ दोसोलह णचणीओ। खेलंति तालाणुगदप्पआओ तुहंगणे दीसदि दंडरासो॥१०॥ समंससीसा समबाहुहत्था रेहाविसुद्धा अवराउ देति। पंतीहिं दोहिं लअतालबंधं परोप्परं साहिमुही हुवंति ॥ ११ ॥ मोत्तुण अण्णा मणिवारआई जंतेहि धरासलिलं खिवंति । पडंति ताओ सहिआणमंगे मणोभुवो बारुणबाणचंगा ॥१२॥ राजायद्देव्याज्ञापयति । विदूषकः मुक्ताफलाभरणोच्चया लास्यावसाने चलितांशुकाः। सिञ्चन्त्यन्योन्यमिमाः पश्य यन्त्रजलैर्मणिभाजनैः ॥ लास्यावसाने इमा अन्योन्यं सिञ्चन्तीति संबन्धः । इतश्च, परिभ्रमन्त्यो विचित्रबन्धं इमा द्विषोडश नर्तक्यः । खेलन्ति तालानुगतपदास्तवाङ्गणे दृश्यते दण्डरासः ॥ समांसशीर्षाः समबाहुहस्ता रेखाविशुद्धा अपराश्च ददति । पतिभ्यां द्वाभ्यां लयतालबन्धं परस्परं साभिमुखा भवन्ति । मुक्त्वा अन्या मणिवारणानि यन्त्रैर्धारासलिलं क्षिपन्ति । पतन्ति ताश्च प्रियाणामङ्गे मनोभुवो वारुणबाणकल्पाः ॥ 1 'जं देवी आणवेदि' इति टीकापाठः। 2 'ताअ पिआणमंगे' इति टीकापाठः । 8"बाणकप्पा' इति टीकानुगुणः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy