________________
११२
कर्पूरमञ्जरी
इमा मसीकज्जलकालकाआ तिकंडचावाउ विलासिणीओ । पुलिंदरूवेण जणस्स हासं समोरपिच्छाहरणा कुणंति ॥ १३ ॥ हत्थे महामंसबलीधराओ हुंकारफेक्काररवा रउद्दा । णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणअं कुणति ॥ १४ ॥ का वि वामिदकरालहुडुक्का रम्ममद्दलरवेण मअच्छी । 'दोलआहिं पडिवाडिचलाहिं चल्लिकम्मकरणम्मि पअड्डा ॥ १५॥ किंकिणीकझणझणसद्दा कंठगीदलअजंतिदताला । जोगिणीवलअणञ्चणकेलिं तालणेउररवं विरअंति ॥ १६ ॥ कोदुहल्लवसजंगमवेसा वेणुवादणपरा अवराओ । कालवेसवसहासिअलोआ ओसरंति पणमंति हसंति ॥ १७ ॥
( विहस्य 1 )
सारङ्गिका— (पुरोऽवलोक्य 1 ) एसो महाराओ पुणो मैरगअपुंजंजादो कअलीघरं अणुप्पविट्टो । ता अग्गदो गदुअ देवीए विष्णविवि
इमा मषीकज्जलश्यामकायास्त्रिकाण्डचापाश्च विलासिन्यः । पुलिन्दरूपेण जनस्य हासं समयूरपिच्छाभरणाः कुर्वन्ति ॥ हस्ते महामांसबलिधारिण्यो हुंकारफेत्काररखा रौद्राः । निशाचरीणां प्रतिशीर्षकैरन्याः श्मशानाभिनयं कुर्वन्ति ॥ कापि वादित करालहुडुका रम्यमर्दलरवेण मृगाक्षी । भ्रूलताभ्यां परिपाटीचलाभ्यां चेटीकर्मकरणे प्रवृत्ता ॥ किङ्किणीकृतरणज्झणशब्दाः कण्ठगीतलययन्त्रिततालाः । योगिनीवलय नर्तनकेलिं तालनूपुररवं विरचयन्ति ॥ कौतूहलवशचञ्चलवेषा वेणुवादनपरा अपराः । कालवेषवशहा सितलोका अपसरन्ति प्रणमन्ति हसन्ति ॥
सारङ्गिका—
एष महाराजः पुनर्मरकतपुञ्जमेव गतः । कदलीगृहं चानुप्रविष्टः । तदग्रतो
1 'भूलदाहिं' इति टीकापाठः । 2 " चंचलवेसा' इति टीकादृतपाठः । 3 'मरगअपुंजं जेव गदो । कअलीधरं अ' इति टीकापाठः ।