SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११० कर्पूरमञ्जरी पंच केली अंतणामधे आओ मज्जणकारिणीओ फलअखग्गकम्पविदुरिल्लेण पाइकसहस्सेण समं उत्तर दिसा आढत्ताओ । ताणं पि उण उवरि मदिरावदी, केलिवदी, कल्लोलवदी, तरंगवदी, अगवदी त्ति पंच वदीणामधेआओ परिचारिआकुमारीओ कणअवेतदंडहत्थाओ सुहासिअपढिआओ बंदीगामधेआओ सेणाए अज्झक्खीकदाओ । राजा - अहो देवीए सामग्गी अंतेउरोचिदा | विदूषकः - भो वअस्स ! एसा देवीए सारंगिअ णाम सही किंपि विविदुं पेसिदा । ( ततः प्रविशति सारङ्गिका । ) सारङ्गिका - जअदु जअदु भट्टा । देव ! देवी विष्णवेदिअज्ज चतुत्थदिअहे भविअवडसावित्तीमहूस वोव अरणाई केलि विमाणं आरुहि देवेण पेक्खिदव्वाई ति । केली तिनामधेया मज्जनकारिण्यः फलकखङ्गकम्पभीषणेन पदातिसहस्रेण सममुत्तरदिश्याज्ञप्ताः । तासामपि पुनरुपरि मदिरावती, केलिवती, कल्लोलवती, तरङ्गवती, अनङ्गवतीति पञ्च वतीतिनामधेयाः परिचारिकाकुमार्यः कनकवेत्रदण्डहस्ताः सुभाषितपाठिका बन्दी नामधेयाः सेनाया अध्यक्षीकृताः । राजा अहो देव्याः सामम्यन्तः पुरोचिता । विदूषकः भो वयस्य ! एषा देव्या सारङ्गिका नाम सखी किमपि निवेदितुं प्रेषिता । सारङ्गिका ___________ - जयतु जयतु भर्ता । देव | देवी विज्ञापयति – चतुर्थदिवसे भाविवटसावित्रीमहोत्सवोपकरणानि केलिविमानप्रासादमारुह्य प्रेक्षितव्यानीति । 1 'णिवेदितुं' इति टीकाभिमतः पाठः । 2 ° विमाणप्पासादमारुहिम' इति टीका पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy