SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ चतुर्थं जवनिकान्तरम् जो सा कप्पूरमंजरीए रक्खाभवणे सुरंगा दिण्णा सा देवीए दिट्ठा! तदो पहुदि तं सुरंगादुआरं देवीए पिहुलसिलासंचएण णीरंचं करिअ पिहिदं। अणंगसेणा, कलिंगसेणा, कामसेणा, वसंतसेणा, विन्भमसेण त्ति पंच सेणाणामधेआओ चामरधारिणीओ फरक्किदफरआ करवालहत्थपाइक्सहस्सेण सह कारामंदिरस्स रक्खाणिमित्तं पुन्वदिसि णिउत्ताओ । ___ अणंगलेहा, चित्तलेहा, चंदलेहा, मिअंकलेहा, विब्भमलेहे ति लेहंणामधेआओ पंच सेरंधीओ पुंखिदसिलीमुहधणूहत्येण णिविडणिवद्धतूणीरदुद्धयेण धाणुकसहस्सेण समं दक्षिणाए दिसाए णिवेसिदाओ। कुंदमाला, चंदणमाला, कुवलअमाला, कंचणमाला, बउलमाला, मंगलमाला, माणिक्कमाल ति सत्त मालंतणामधेआओ णवणिसिदकुंतहत्थपाइक्कसहस्सेण समं तंबूलकरंकवाहिणीओ मच्छिमाए दिसाए णिवेसिदाओ। अणंगकेली, बकरकेली, कंदप्पकेली, सुंदरकेली, कंदोट्ठकेलि त्ति रक्षाभवनात्सुरङ्गाद्वारे देव्या दृष्टा, ततःप्रभृति तत्सुरङ्गाद्वारं देव्या बहुलशिलासंचयेन नीरन्धं कृत्वा पिहितम् । अनङ्गसेना, कलिङ्गसेना, कामसेना, वसन्तसेना, विभ्रमसेनेति पञ्च सेनानामधेयाश्चामरधारिण्यः स्फारस्फुरत्करवालहस्तपदातिसहस्रेण सह कारामन्दिरस्य रक्षानिमित्तं पूर्वदिशि नियुक्ताः ।। __ अनङ्गलेखा, चित्रलेखा, चन्द्रलेखा, मृगाङ्कलेखा, विभ्रमलेखेति लेखानामधेयाः पश्च सैरन्ध्यः पुसितशिलीमुखधनुर्हस्तेन निबिडनिबद्धतूणीरदुर्धरेण धानुष्कसहस्रेण समं दक्षिणस्यां दिशि निवेशिताः। कुन्दमाला, चन्दनमाला, कुवलयमाला, काञ्चनमाला, बकुलमाला, मङ्गलमाला, माणिवयमालेति सप्त मालेति नामधेया नवनिशितकुन्तहस्तपदातिसहस्रेण समं ताम्बूलकरङ्कवाहिन्यः पश्चिमायां दिशि निवेशिताः। ___ अनङ्गकेलिः, पुष्करकेलिः, कंदर्पकेलिः, सुन्दरकेलिः, उत्पलकेलिरिति पञ्च ___1 'जदो पहुदि कप्पूरमंजरी' इति टीकादृतः पाठः। 2 "भवणादो सुरंगादुआरे देवीए' इति टीकापाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy