SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी विदूषकः - अहं पुण भणामि - मज्झण्हसण्हघणचंदणपंकिलाणं १०८ साअं णिसेविअणिरंतरमजणाणं । सामासु वीअणअवारिकणुक्खिदाणं दासत्तणं कुणदि पंचसरो वहूणं ॥ ७ ॥ राजा - ( स्मरणममिनीय । ) पञ्चगं णवरूवभंगिघडणारंभे जणे संगमो जाणं ताण खणं व रेत्तिदिअहा गच्छंति दीहा अवि । जाणं ते अ मणं पि देति ण रई चित्तस्स संताविणो ताणं जंति मणोरहेकजणणा मासोवमा वासरा ॥ ८ ॥ ( विदूषकं प्रति । ) वअस्स ! अस्थि तग्गदा का विवत्ता ? विदूषकः - अस्थि, सुणादु पिअवअस्सो | कहेमि सुहासिअं दे । विदूषकः - अहं पुनर्भणामि मध्याह्नश्लक्ष्णघनचन्दनपङ्किलाना सायं निषेवित निरन्तरमज्जनानाम् । श्यामासु व्यजनजवारिकणोक्षितानां दासत्वं करोति पञ्चशरोऽ sबलानाम् ॥ प्रत्यङ्गं नवरूपभङ्गिघटनारम्ये जने संगमो येषां तेषां क्षणमिव झटिति दिवसा वर्तन्ते दीर्घा अपि । येषां ते च मनसि ददति न रतिं चित्तस्य संतापिनस्तेषां यान्ति जगन्ति दीर्घतमा मासोपमा वासराः ॥ चयस्य ! अस्ति तद्गता कापि वार्ता ? विदूषकः- अस्ति, शृणोतु प्रियवयस्यः । कथयामि सुभाषितं ते । राजा - 1 'झत्ति दिअहा व ंति दीहा' इति टीकानुगुणः पाठः । मासोवमा' इति टीकादृतः पाठः । यतः प्रभृति कर्पूरमञ्जरी 2 'जअम्मि दीहरतमा
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy