SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चतुर्थ जवनिकान्तरम् राजा - एदं पुण एत्थ रमणिज्जं, - सपंचमतरंगिणो सवणसीअला वेणुणो समं सिसिरवारिणा वअणसीअला वारुणी । सचंदणघणत्थणी सअणसीअला कामिणी णिदाहदिवसोसहं से अलसीअलं कस्स वि ॥ ५ ॥ अवि अ लीलुत्तंसे सिरीसं सिहिणपरिसरे सिंधुवाराण हारो अंगे ओलं वरिल्लं रमणपणइणी मेहला उप्पलेहिं । दोसुं दोकंदली सुं णवबिसवलआ कामविज्जो मंगोजो तावाक्कतंतं महुसमअगदे एस वेसोऽबैलाणं ॥ ६ ॥ राजा इदं पुनरत्र रमणीयम्, - सपञ्चमतरङ्गिणः श्रवणशीतला वेणवः समं शिशिरवारिणा वदनशीतला वारुणी । सचन्दनघनस्तनी शयनशीतला का मिनी निदाघदिवसौषधं सहजशीतलं कस्यापि ॥ कस्यापीत्यपिर्वार्थः । शीतलं यद्वस्तु तन्निदाघदिवसौषधम् । तापशमनायेति शेषः । कस्य वा न भवति ? अपि तु सर्वस्यापि भवतीति काकुः । अपि च, - १०७ लीलोत्तंसः शिरीषं स्तनपरिसरे सिन्दुवाराणां हारः भने आर्द्र वस्त्रं रमणप्रणयिनी मेखलोत्पलैः । द्वयोर्दोः कन्दल्योर्नवबिसवल्या कामवैद्यो मनोज्ञ स्तापातक्षमाणां मधुसमये गते एष वेषोऽबलानाम् ॥ तापसंबन्धिन्यातङ्के क्षमाः समर्थाः, तद्युक्ता इति यावत् । अबलानां कामिनीनाम्, बलरहितानां च । 1 'सहअसीअलं' इति टीकादृतः पाठः; कचित् 'भण ण सीअलं' इत्यपि पाठः । 2 ' वणिज्जो' इति पाठः । 3 'तावातकक्खमाणं' इति टीकानुगः पाठः । 4 "बलाणं इति टीकादृतः पाठः ॥ 60
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy