SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी राजाजाणं सहाअपसरंतसलोलदिट्ठी.. पेरंतलुंठिअमणाण परोपरेण । वहुंतवम्महविइण्णरसप्पसारो ताणं पआसइ लहू वि स 'चित्तमेओ ॥११॥ अवि अ, अंतो णिविट्ठमणविन्भमडंबरो जो ___ सो भण्णए मअणमंडणमेत्थ पेम्म । दुल्लक्खअंपि पअडेइ जणो जअम्मि तं जाणिमो सुबहुलं मअणेंदजालं ॥ १२॥ ... विदूषक:-किं च, जदि चित्तगदं पेम्मं अणुराअं उप्पादेदि, ता किं किज्जदि मंडणाडंबरविडंबणाए ? राजा ययोः स्वभावप्रसरत्सलोलदृष्टि पर्यन्तलुण्ठितमनसोः परस्परेण । वर्धमानमन्मथवितीर्णरसप्रसार • स्तयोः प्रकाशते लघुरिव चित्तभावः ॥ खभावतः प्रसरन्त्यः सलोला या दृष्टयस्तासां प्रान्तैर्लण्ठितं मनो ययोः । लुण्ठितमित्यनेन तदेकरसता ध्वन्यते । अपि च,_अन्तर्निविष्टमनोविभ्रमडम्बरो यः स भण्यते मदनमण्डनमत्र प्रेम । दुर्लक्ष्यमपि प्रकटयति जनो जगति तजानीमः सुबहुलं मदनेन्द्रजालम् ॥ विदूषकः किं च, यदि चित्तगतं प्रेमानुरागमुत्पादयति, तत् िक्रियते मण्डनाडम्बरविडम्बनया? 1 'लहुं विअ चित्त' इति टीकादृतः पाठः। 2 'भावो' इति टीकादृतः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy