SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् राजा-वअस्स ! सच्चं इणं, कि मेहलावलअसेहरणेउरेहिं . किं चंगिमाअ किमु मंडणडंबरेहिं । तं अण्णमत्थि इह किं पि णिअंबिणीणं जेणं लहंति सुहअत्तणमंजरीओ ॥ १३॥ .. अवि अ, किं गेअणट्टविहिणा किमु वारुणीए __ धूवेण किं अगुरुणो किमु कुंकुमेण । - मिट्टत्तणे महिअलम्मि ण किं पि अण्णं __ रुच्चिस्स अत्थि सरिसं पुणु माणुसस्स ॥१४॥..अवि अ,जा चक्कवट्टिघरिणी जणगेहिणी जा पेम्मम्मि ताण ण तिलं पि विसेसलंभो। राजावयस्य ! सत्यमिदम् ,किं मेखलावलयनूपुरशेखरैः किं चङ्गिमत्वेन किमु मण्डनाडम्बरैः । तदन्यदस्तीह किमपि नितम्बिन्यो येन लभन्ते सुभगत्वमञ्जरीः ॥ अपि च,किं गेयनृत्यविधिना किमु वारुण्या धूपेन किमगुरुणा किमु कुङ्कुमेन । मधुरत्वे महीतले न किमप्यन्य द्रुचेरस्ति सदृशं पुनर्मानुषस्य ॥ अपि च, या चक्रवर्तिगृहिणी जनगेहिनी वा प्रेम्णि तयोर्न तिलमात्रमपि विशेषलाभः । 1"णेउरसेहरेहि' इति टीकानुसारी पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy