SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् ८९ राजा-अण्णोण्णमिलिदस्स मिहुणस्स मअरद्धसासणे पणअपरूढहिअअगंठिं पेम्मं ति छइल्ला भणंति । विदूषकः-कीदिसो सो? राजाजास्स विअप्पघडणाइकलंकमुक्को 'अंतो मणम्मि सरलत्तणमेइ भावो । एक्ककअस्स पसरंतरसप्पवाहो सिंगारवड्डिअमणोहवदिण्णसारो॥ १०॥ विदूषकः-कधं विअ सो लच्छीअदि ? राजा---अन्योन्यमिलितस्य मिथुनस्य मकरध्वजशासने प्रणयप्ररूढहृदयग्रन्थि प्रेमेति विदग्धा भणन्ति । विदूषकःकीदृशः सः? . यस्मिन्विकल्पघटनादिकलङ्कमुक्तः मात्मनः सरलत्वमेति भावः । एकैकस्य प्रसरद्रसप्रवाहः शृङ्गारवर्धितमनोभवदत्तसारः॥ यस्मिन्प्रेम्णि विकल्पघटना तत्संबन्धस्तदादिरेव कलङ्कस्तस्मान्मुक्तस्तद्रहितो भावश्चित्ताभिप्राय आत्मनः सरलत्वं सरलभावमेति । कीदृशः? एकैकस्य प्रसरन्रसप्रवाहो यत्र । पुनः कीदृक् ? शृङ्गारेण वर्धितो यो मनोभवस्तेन दत्तः सारो यत्र । अत्रापि स्वभावोक्त्यादयः शब्दार्थालंकारा ऊह्याः । विदूषकःकथमिव स लक्ष्यते? 1 'अत्ताणअस्स' इति टीकादृतः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy