SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् णिहुवणपरिरंमे णिभरुत्तुंगपीण त्थणकलसणिवेसा पीडिदो हं विबुद्धो ॥७॥ राजा-(किंचिद्विहस्य, विचिन्त्य च ।) सुविणअमेणमसच्चं तं दिटुं मेणुसंधमाणस्स। पडिसुविणएण तस्स वि णिवारणं तुह अभिप्पाओ॥ ८॥ विदूषकः-भट्टो ठक्कुरो, छुहाकिलंतो बंभणो, अविणीदहिअआ बालरंडा, विरहिदो अ माणुसो मणोरहमोदएहिं अत्ताणं विडंबेदि । अवि अ वअस्स ! पुच्छामि कस्स उण एसो पहावो ? राजा-पेम्मस्स। निधुवनपरिरम्भे निर्भरोत्तुङ्गपीन __ स्तनकलशनिवेशात्पीडितोऽहं विबुद्धः ॥ राजा स्वममिममसत्यं तदृष्टं ममानुसंदधतः ।। प्रतिस्त्रमेन तस्यापि निवारणं तवाभिप्रायः ॥ न तु वस्तुतः स्वप्नो दृष्ट इति भावः । विदूषकः भ्रष्टो राजा, क्षुधालान्तो ब्राह्मणः, अविनीतहृदया बालरण्डा, विरहितश्च मानुषो मनोरथमोदकैरात्मानं विडम्बयति । अपि च, वयस्य ! पृच्छामि कस्य पुनरेष प्रभावः ? भ्रष्टः । राज्यादिति शेषः । ठकुरो राजा । अविनीतहृदया पुरुषसंसर्गाभिलाषिचित्ता । विरहितो विरहयुक्तः। राजाप्रेम्णः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy