SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८६ कर्पूरमञ्जरी राजा-तदो तदो? विदूषकः-तदो तं करंडिआए कदुअ साअरदत्तो णाम वाणिओ गदो पंचालाहिवस्स सिरिवजाउहस्स णअरं कण्णउजं णाम । तहिं च सा विक्किणीदा कोडीए सुवण्णस्स । राजा-तदो तदो? विदूषकः-तदो अ,दट्टण थोरत्थणतुंगिमाणं एक्कावलीए तह चंगिमाणं । सा तेण दिण्णा दइआइ कंठे रजति छेआ समसंगमम्मि ॥६॥ अवि अ,__णहबहलिदजोण्हाणिब्भरे रत्तिमज्झे कुसुमसरपहारत्ताससमीलिदाणं । राजाततस्ततः? विदूषकः ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्रीवज्रायुधस्य नगरं कान्यकुब्ज नाम । तत्र च सा विक्रीता कोट्या सुवर्णस्य । राजाततस्ततः? विदूषकःततश्च, दृष्ट्वा स्थूलस्तनतुङ्गिमानमेकावल्यास्तथा चङ्गिमानम् । सा तेन दत्ता दयितायाः कण्ठे रज्यन्ति च्छेका समसंगमे । कण्ठदानाच्चैकावलीस्तनसंगमो भविष्यतीति भावः । च्छेका विदग्धाः। अपि च,नमोबहलितज्योत्स्नानिर्भरे रात्रिमध्ये कुसुमशरमहारत्राससंमीलितयोः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy