SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् राजा-तद्रो तदो? विदूषकः-तदो परिणदिकाले समुद्दाओ कविदाओ ताओ सुत्तिओ फाडिदाओ अ । अहं चदुस्सट्टिमुत्ताहलत्तणं गदो ठिदो। कीदो च एक्केण सेट्टिणा सुवण्णलक्खं देइअ । राजा-अहो विचित्तदा सुविणअस्स । तदो तदो ? विदषक: तदो तेण आणिअ वेअडिअं विद्धाविदा मोत्तिआ । मम वि ईसीसि वेअणा समुप्पण्णा । राजा-तदो तदो? विदूषकः-तदो,तेणं च मुत्ताहलमंडलेणं एकेकदाए दसमासिएणं । एक्कावली लैट्टिकमेण गुच्छा सा संठिदा कोटिसुवण्णमुल्ला ॥५॥ राजाततस्ततः? विदूषकः ततः परिणतिकाले समुद्रात्कर्षितास्ताः शुक्तयः, विदारिताश्च । अहं चतुःषष्टिमुक्ताफलत्वं गतः स्थितः । क्रीतश्चैकेन श्रेष्ठिना सुवर्णलक्षं दत्त्वा । राजाअहो विचित्रता स्वप्नस्य । ततस्ततः ? विदूषकःततस्तेनानीय वेधकारैर्वेधितानि मौक्तिकानि । मामपीषदीद्वेदना समुत्पन्ना। राजाततस्ततः? विदूषकःततः, तेनापि मुक्ताफलमण्डलेनैकैकतया दशमाषिकेण । एकावली ग्रन्थिक्रमेण गुम्फिता सा संस्थिता कोटिसुवर्णमूल्या ॥ ___1 'वेधआरएहिं वेधाविआई' इति टीकानुसारी पाठः। 2 तेणावि' इति टीकानुगुणः पाठः। 3 'गंठि" इति टीकाभिमतः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy