SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५० ता हं कुर्दियभयेणं लुक्को एक्काइ वंसजालीए । एत्थंतरंमि पत्तो पल्लीवई सह भडेण ॥ २६ ॥ सो मं खग्गपहारेहिं सज्जरं जायगरुयदुक्खोहं । कीलितु कीलाएहिं धराए पंचहिं वि अंगेहिं ॥ २७ ॥ तंघित्तूण पडिगओ ममावि परिचतजीवियासस्स । पासे वानर एगो संपत्तो सो य मं दट्ठे ॥ २८ ॥ तयवत्थगयं मुच्छानिमीलियच्छो महीयले पडिओ । सुचिरेणं चेयन्नं सो लद्धुं गंतूण अन्नत्थ ॥ २९ ॥ पुण आगमो य तुरंतो घित्तुणं सजलमोसहीजुयलं । एगाइ ओसहीए नीसल्लोहं कओ तेण ॥ ३० ॥ मणिपति चरित्रे तस्मादहं कुढियभयेन निलीन एकस्यां वंशजाल्याम् । अत्रान्तरे प्राप्तः पल्लीपतिः सह भटेन ॥ २६ ॥ सो माम् खडगप्रहारै र्जर्जरं जातगुरुकदुःखौधम् । किलित्वा कीलकैः धरायां पञ्चभिरप्यङ्गैः ॥ २७ ॥ तां गृहीत्वा प्रतिगतो ममापि परित्यक्तजीविताशस्य । पार्श्वे वानर एकः संप्राप्तः स च मां दृष्ट्वा ॥ २८ ॥ तदवस्थगतं मूर्च्छायाः निमीलिताक्षो महितले पतितः । सुचिरेण चैतन्यं स लब्धं गत्वान्यत्र ॥ २९ ॥ पुनरागतश्च त्वरमाणो गृहीत्वा सजलमौषधियुगलम् । एकयौषधिना निःशल्योहं कृतस्तेन ॥ ३० ॥ १. कुढिय दे. कूढ - भूर्ज, जेसम
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy