SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे सुव्रतसाधु कथा बीयाए रुढवणो पच्छा धरणीयलंमि लिहिऊणं । हत्थेण अक्खराइं निययसरुवसमक्खायं ॥ ३१ ॥ 'आसि पुरा विज्जसुओ तुह गामे सिद्धकम्मनामोहं । कम्मवसेण जाओ मरिऊणं वानरो इहइं ॥ ३२ ॥ तुह दंसणेण जायं जाईसरणं च मज्झ सहसत्ति । . तो पुव्वभववियाणिय-ओसहिजुयलेण एएणं ॥ ३३ ॥ पउणीकओसि एवं संपइ पुण सुणसु मज्झ वुत्ततं । अहमनेणं बलिणा कइणा छड्डाविओ जुहं ॥ ३४ ॥ ता जइ तं हंतूणं जूहवई कुणसि मं तुमं कहवि। मज्झुवयारस्स तओ पडिउवयारो कओ होइ' ॥ ३५ ॥ द्वितीयया रुढवणः पश्चात् धरणीतले लिखित्वा । हस्तेनाक्षराणि निजकः स्वरुपसमाख्यातम् ॥ ३१ ॥ आसीत् पुरा वैद्यसुतस्तव ग्रामे सिद्धकर्मनामाहम् । कर्मवशेन जातो मृत्वा वानर इह ॥ ३२ ॥ तव दर्शनेन जातं जातिस्मरणश्च मम सहसेति.। ततः पूर्वभवविज्ञातऔषधियुगलेनैतेन ॥ ३३ ॥ प्रगुणीकृतोऽस्येवं संप्रति पुनः शृणु मम वृत्तान्तम् । अहमन्येन बलिना कपिना मोचितो यूथम् ॥ ३४ ॥ तस्मात् यदि तं हत्वा यूथपतिः करोषि मां त्वङ्कथमपि । ममोपकारस्य ततः प्रत्युिपकारः कृतः भवति ॥ ३५ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy