SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे सुव्रतसाधुकथा तेण च बद्धणवद्धा खद्धा मम निद्धबंधवेणेव । तोहं मोक्कलगतो पत्तो पल्लीवई समीवं ॥ २१ ॥ गहिऊण तस्स खग्गं उग्गं आकट्ठिऊण उट्ठविआ । तह सा दुट्ठसुहावा जह पल्लीवई न उठेइ ॥ २२ ॥ 'जइ पुक्कारिसि पावे ! ता इमिणा दारुणेण खग्गेणं । छिंदस्सामि तुह सिरं' इय भणिय तमग्गओ काउं ॥ २३ ॥ सहसति निययगामाभिमुहं संपट्ठिओ तुरियतुरियं । दूरंगयस्स मज्झं वोलीणा सव्वरी सव्वा ॥ २४ ॥ तेण पुण अम्ह मग्गो नाओ पयपद्धईए अन्नं च । दठूणं दसिआओ खित्ताओ तीइ एतीए ॥ २५ ॥ तेन च बन्धनवर्धा भुक्ता मम स्निग्धबान्धवेनेव । ततोऽहं मुत्कलगतः प्राप्तः पल्लीपति समीपम् ॥ २१ ॥ गृहित्वा तस्य खड्गमुग्रं आकृष्योत्थापिता । तथा सा दुष्टस्वभावा यथा पल्लीपति नोत्तिष्ठति ॥ २२ ॥ यदि पूत्करोषि पापे ! तर्हि अनया दारुणेन खड्गेन । छेत्स्यामि तव शिरः इति भणिता तामग्रतः कृत्वा ॥ २३ ॥ सहसेति निजकग्रामाभिमुखं संप्रस्थितः त्वरितं त्वरितम् । दूरंगतस्य ममातिक्रान्ता शर्वरी सर्वा ॥ २४ ॥ तेन पुनरावयोः मार्गो ज्ञातः पदपद्धत्या अन्यच्च । दृष्ट्वा दशायाः क्षिप्तायाः तया एतावति ॥ २५ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy