SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १८ मणिपति चरित्रे नंदाइ सुओ अभओ सो मंती तत्थ जिणवरो वीरो। गुणसिलए उज्जाणे समोसढो सह सुसाहुहिं ॥ ३ ॥ देवेहि समोसरणं तत्थ कयं तं च सेणिओ नाउं । भत्तीइ वंदणत्थं समागओ सुणइ धम्मकहं ॥ ४ ॥ तत्थ य कोढियमेगं जिणवरचलणे नियंगरसियाए। सिंचंतं दठूणं तं पइ कोवं गओ राया ॥ ५ ॥ एत्थंतरंमि छीए जिणेण सो भणइ 'मरसु तं झत्ति' । तह अभएणं छीए ‘जीव तुमं मरसु वा भणइ ॥ ६ ॥ अह सेणिएण छीए भणइ तुम जीव सेणियनरिंद ! । सूयरिएणं छीए ‘मा जीय मा मरसु' भणइ पुणो ।। ७ ।। नन्दायाः सुतोऽभयः स मन्त्री तत्र जिनवरवीरः । गुणशीलोद्याने समवसृतः सह सुसाधुभिः ॥ ३ ॥ देवैः समवसरणं तत्र कृतं तं च श्रेणिको ज्ञात्वा । भक्त्या वंदनार्थं समागतः शृणोति धर्मकथाम् ।। ४ ।। तत्र च कृष्टिकमेकं जिनवरचलने निजाङ्गरसिकायाः । सिञ्चन्तं दृष्ट्वा तं प्रतिकोपं गता राजा ॥ ५ ॥ अत्रान्तरे क्षुते जिनेन स भणति "म्रियस्व त्वं झटिति" । तथा अभयेन क्षुते "जीव त्वं म्रियस्व वा" भणति ॥ ६ ॥ . अथ श्रेणिकेन क्षुते भणति त्वं जीव श्रेणिकनरेन्द्र ! । सौरिकेन क्षुते मा जीव मा म्रियस्व भणति पुनः ॥ ७ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy