________________
मणिपति चरित्रे सेडुकदृष्टान्तः इय सोऊणं असमंजसाइं वयणाई तेण भणियाणि । तो बाढयरं रुट्ठो राया तग्गाहणकज्जेणं ॥ ८ ॥ आइसइ निए पुरिसे कुट्ठी उद्वितु जिणसमीवाओ। नरवइनराण पिच्छंतयाण गयणे समुप्पईओ ॥ ९ ॥ कहियं तेहिं रन्नो अह सो संसइयमाणसो वीरं । पुच्छइ को एस पहु कोढि अओ?' अह जिणो भणइ ॥ १० ॥ 'देवो एस नरेसर !' 'देवत्तं कह णु पावियं इमिणा?' । रन्ना पुढे से सेडुयदिय वुत्ततं कहइ वीरो ॥ ११ ॥
. सेडुयदिय कहा कोसंबीनयरीए सयाणीओ नाम नरवरो आसि । तत्थेव सेडुयदिओ जम्मदरिदो महामुक्खो ॥ १२ ॥ इति श्रुत्वाऽसमञ्जसानि वचनानि तेन भणितानि । ततो बाढतरं रुष्टा राजा तद्ग्राहणकार्येण ॥ ८ ॥ आदिशति निजान् पुरुषान् कुष्टि उत्थाय जिनसमीपात् । नरपतिनराणां प्रेक्षमाणानां गगने समुत्पतितः ॥ ९ ॥ कथितं तैः राज्ञे अथ स संशयितमानसो वीरम् । पृच्छति क एष प्रभो ! कुष्टिकोऽथ जिनो भणति ॥ १० ॥ देव एष नरेश्वर ! देवत्वं कथं नु प्राप्तमनेन । राज्ञा पृष्टे तस्य सेडुकद्विज-वृत्तान्तं कथयति वीरः ॥ ११ ॥
सेडुकद्विज-दृष्टान्तः कौशाम्बीनगर्यां शतानीको नामा नरवर आसीत् । तत्र सेडुकद्विजो जन्मदरिद्रो महामूर्खः ॥ १२ ॥