SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे सुस्थिमुनि कथा मज्झ जणणिव्व अन्ना वि नियसुयं एत्थ आसमे करिणी । वद्धारेहित्ति विचितिऊण सो आसमो भग्गो ॥ ८० ॥ जह तेण करिवरेणं उवयारिणं पि तावसाण कओ । अवयारो तह तुमए मुणिवर ? मह दव्व हरणेणं ॥ ८१ ॥ इय मुणिवइमुणियरिए खमदमसंवेगबुद्धिजणयंमि । कुंचियसावयकहियं सेयणय कहाणयं पढमं ॥ ८२ ॥ [१] सुत्थियमुणि कहा अह भणइ मुणी मा भणसु एरिसं सुणसु मज्झ दिट्ठतं । सुत्थियमुणीसंबद्धं जेण तुमं मुणसि साहुगुणो ॥ १ ॥ मगहा देसंमि पुरं रायगिहं तत्थ सेणिओ राया । तस्स दुवे भज्जाओ नंदेगा चेल्लणा बीया ॥ २ ॥ मम जननीवान्यापि निजसुतं अत्राश्रमे करिणी । वर्द्धयेथा इति विचिन्त्य स आश्रमो भग्नः ॥ ८० ॥ यथा तेन करिवरेण उपकारिणामपि तापसानां कृतः । अपकारस्तथा त्वया मुनिवर ! मम द्रव्य - हरणेण ॥ ८१ ॥ इति मुनिपतिमुनिचरित्रे क्षम- दम - संवेगबुद्धिजनके । कुञ्चियश्रावकः कथितं सेचनककथानकं प्रथमम् ॥ ८२ ॥ [१] सुस्थितमुनि कथा अथ भणति मुनि-र्मा भण एतादृशं शृणु मम दृष्टान्तम् । सुस्थितमुनिसंबंधं येन त्वं जानासि साधुगुणः ॥ १॥ मगधदेशे पुरं राजगृहं तत्र श्रेणिकराजा । तस्य द्वे भार्ये नन्दैका चेल्लणा द्वितीया ॥ २ ॥ १७
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy