SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 201 गन्तुं प्रवृत्तः । स्वदलं प्रेषयत् । स दुर्गमवलोकयन् यदा गन्तुं लमः, तावता गवाक्षस्थितया बाकरीवेश्यया सूक्तमुक्तम्गण्डूपदा किमधिरोहति मेरुशुकं किं वारबेरज(?)गिरौ निरुणद्धिमार्गम् । शक्येषु वस्तुषु बुधाः श्रममारभन्ते दुर्गग्रहग्रहिलतां त्यज शम्भलीश !॥ 103.20-25. f. delay, time, procrastination. तव मिथ्यात्वं गच्छतो वारा न लगति । 100.13. cf. Guj. वार f., वार लागवी “to delay'. Vide Vलग् [7], वेला Vलग. f. [1] a rumour. सर्वत्र देश-देशान्तरे इयं वार्ता-यदुज्जयिन्या सर्व विक्रय माप्नोति । _2.21; मन्त्रिणा पुरान्तर्वार्ता कृता-यद्राणकः श्रीवीरधवल एति । 56.22. [2] a news. अस्य पार्थापितगृहवात्ता शृणोमि 4.20%; श्रेष्ठिनातिथ्ये कृते वार्ता पृष्टा | 109.30. [3] a report. सुन्दरं न कृतम्-यत्प्रथमतोऽप्यमी रुद्धाः । ममाग्रेऽपि वार्ता न कृता । 60.27-28. a suggestion. नृपेण देव्या वचसा विसृष्टः । वर्षद्वयादनु तया सुरत्राणः समाकारितः । स भारं विमुच्य जरीदकेन धावितः (?)। नृपस्य कटकेन सह युद्धे जाते सुरत्राणो भग्नः प्रणष्टः । इतः सुरत्राणपल्या पति चिन्तातुरं विलोक्य उक्तम्-देवास्ये श्यामता कथम् ? । सुरत्राणेनोक्तम्-युवत्या वार्तया समागताः परं पश्चाद्गमनं दुर्घटम् | 89.31-34. [5] a conversation, a talk. भगिनीपतिना सह वातां कृत्वा शय्यायां गतः। 4.21, वार्ताप्रसङ्गादनु तयोक्तम् 23; वार्ता विदधतो रात्रिरजनि । 17.26; 20.8, सन्धेर्वार्तामपि को न विधत्ते | 22; वार्ता कुर्वन् श्रुतः 39.4%; सहजतो वातां कुर्वाणेन 78.12; इति वाता कुर्वतोद्धयोः 80.18-193; इतः सुरत्राणस्य मन्त्रिणो वार्ता जाता। 87.43 103.22. [6] a story. तव पितापूर्वा वातां श्रुत्वा [v.l. वार्ता कथकाय] दीनार पञ्चशतीं ददाति । 5.29.30. [7] a topic, a point. राज्ञा धूर्त्तत्वेन स्थितम् । पुनः कदाचिदेषा वार्ता कर्ता | 21.24. [A syntax peculiarity.] [8] an affair. देवि ! दण्डनायकस्य काऽप्यपूर्वा वार्ता । पाश्चात्ययामिन्यां 'एकेन्द्रिया [दीन्द्रिया] ' इत्युक्तम् । प्रातयुद्ध तथा कृतं यथा केनापि न क्रियते । 49.18-19%; पण्डितेन आरक्षकः पृष्ट:-नृपसभायां का वार्ता । 81.19. cf. Guj.- वार्ता, वात; Hindi, Mar. वार्ता, बात. m. a small weight. I18.30. cf. Guj., Mar. वाल. .....-m. a wire. उपानदेका प्रकटी जाता । स्वर्णवालकगुम्फिता सर्वरत्नखचिता। 9.9. cf. Guj. वाळो. f. N. of a river flowing near Vāmanasthali. 114.23-24. m. a type of vyantara. इह देवकुल्यां वालीनाहोऽस्ति । तस्य भूरियम् । अतः स पातयति । प्रातरुपवासं कृत्वा पूजोपचारमादाय तं ध्यायन्, वालीनाहा उपविश । वाल वालक वालही वालीनाह 26
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy