SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ वाणिज्यकारक वात्सल्य Vवादू वानीपात वापित Vवा वायटीय वारक वारबेरज ( ? ) गिरि m. n. 200 'भोगी भला ते घरि वीसमइ चंदकिरणे रयणी नींगमइ । चंदन तणा विलेपन गमइ, m. चरणे वाणही भली चमचमइ ॥ — Nala-Davadanti Rāsa of Mahīraja, verse 844: 'राय तणी दीठी वाणही, भूपति आव्यो हतो सही ' —Narapati's Nandabatrisi, verse 50; 'तो पण वाणही पगि पहिरवी ' —Sridhara's Rāvana-Mandodari Samvāda, verse 827.] cf. Mod. Guj. वाणी ( especially in the dialects of Saurāstra ); Mar. वाहण f., वाहाण f. a (travelling) merchant who carried his goods in a caravan). 103.20. Vide PC. वणिज्याकार, PK. वणिज्यारक. same as सङ्घवात्सल्य. 75.25. to ring (for time ). एकदा श्रीपत्तने द्वात्रिंशद्विहाराणां प्रतिष्ठां महदुत्सवेन प्रारब्धां श्रुत्वा वटपद्रपुरनिवासी वसाह कान्हाकः स्वयं कारितप्रासादविम्बमादाय श्रीपत्तने प्रतिष्ठार्थमाययौ । हेमाचार्याः प्रतिष्ठार्थेऽभ्यर्थिताः । तैर्मानितम् । इतस्तस्मिन् दिने जनसम्मर्दों जातः । रात्रौ घटी मण्डिता । इतो वसाहस्य भोगाद्युपस्कारो विस्मृतः । तेन तमानतुं गते लग्नघटी असमये वादिता । स आगतः । मध्ये प्रवेशं अलब्ध्वा लग्न श्रुत्वा विषण्णः। 44.27-30. cf Guj वागवुं वाजवुं; Mar. वाजणें. Vide लग्नघटी. m. banditry. एताः स्त्रियो विभूषणपट्टकूल मौक्तिकादिभिर्विवर्जिताः कथम् ? । केनापि दण्डिता वानीपाते पातिता वा; येनेदृशीनिःश्रीका दृश्यते । Int. 31. 19-20. adj. stocked. नूतनकपर्दिना रात्रौ स्वमं प्रदत्तम् - यदहो जावड ! यस्मिन् पक्षेऽभ्रं दृश्यते तस्मिन्पक्षे प्रवहणानि चालनीयानि । अग्रे पुनः क्रयाणकं वापितं जावडेन । 101.78. to dress by boiling in water. कस्यापि गोधूमक्षेत्रे कलिङ्गानि गृहीत्वा अरघट्टघटिकया वाफयित्वा रात्रौ यावद्भक्षितुं लग्नः... 46.11-12 cf. Guj. बाफवुं. adj. belonging to a section called वायट ( Guj. वायड) गच्छ of the Svetāmbara Jainas, hailing from the village वायट or वायड in North Gujarāta. [ वायटीय प्रासादे 126.25; वायडज्ञातीयमज्जाजैन ... 78.28. Vide PC. ; also vide PK. वायट. times. श्रीभोजराजवारके ( ' during the times of King Bhoja ' ) नीलपटा दर्शनिन आसन् 19.21; श्रीवीरधवलवारके 78.7. [ Similar expressions are found in Old and mod. Guj.] m. १ तात ! पर्वताधस्तादेते वाणिज्यकारका एतान् दिनान् किं स्थापिता: ? । शुल्कमादाय किं न प्रेष्यन्ते ? । तेन स्मित्वोक्तम् - एतत्परचक्रं मत्वा, मया त्वं दुर्गस्यैव मध्ये दत्ता | तव पुत्रोऽपि जातः । परमेतन्न याति । तां वार्त्ता श्रुत्वा तैर्नृपाग्रे उक्तम् । स निराशीभूय
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy