SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 202 बालोा वावि वासक्षेप वासण वासित ....यदि न मन्यते तदा खड्गं कर्षयित्वा वाच्यम्-याहि नो वा मारयिष्यामि । .... तथाकृते स आरार्टि कृत्वा प्रणष्टः । तत्र देवकुल्यां क्षेत्रपाल: स्थापितः । 52.15-19. ind. with supplication; lit.: 'touching the earth with hair'? गतैः सर्वैरपि जीवः सर्वानपि व्यापारान् कुरुते । ततो जीवेनोक्तम्-आयान्तु भवन्तः । अहं यामि । तथा कृतम् । जीवो वपुषो. दूरे स्थित्वा स्थितः । ततः मृत इव स्थितः । वालोा (?) भणत-को मरीयान् ? | तैरुक्तम्-भवान्। Int. 32.13-15. f. a step-well. 65.26. cf. Pkt. arfa, aret; Guj. 91a; Hindi a1987, बावरी, बावली; Mar. वाव, वाव. m. (consecration by) spraying scented powder (at the time of religious ceremonies). तैः सूरिभिर्धामदेव-सुमतिप्रभगणी वासान् दत्त्वा प्रहितौ। धामदेवगणिना वासक्षेपः कृतः । पश्चाद्देवगृहे निष्पन्ने श्रीजिनचन्द्रसूरयः स्वशिष्याः वासानपयिस्वा प्रहिताः । तैश्च ध्वजारोपः कृतः । 31.12-14. [A Jaina technical term.] Vide PK. n. a vessel, a pot. तदनु द्रम्मसहस्र (३०००) वासणे प्रक्षिप्य एका त्रिपट्टदकला मड्डिया। 49.27. cf. Desi, Guj. वासण. Vide PC. for another sense. adj. [I] caused to crow. ततोर्बुदे तपस्यन्तीं तां तत्र रसीयाकनामा योगी ददर्श । प्रार्थितं तेनेति-यन्मम पत्नी भव । तयोक्तम्-द्वादशपथा विधेहि एकरात्रिमध्ये । तेन तथाकृते श्रीमात्रा कृत्रिमकुर्कुटा वासिताः । कृत्रिमशुनश्चरणयोर्विलनाः । ततो हृदयस्फोटनेन स स्वयं विनष्टः। 85.6-8. [Skt. Vart to shriek, to sound. The root are in the sense of producing notes' is fairly prevalent in Old Guj. literature. Vide e.g.: Prācīna Gurjara-Kavyasangraha, part I, p. I0I, line 20: मोर वासई, सर्प नासइ; p. 120, line 7; Vasantavilāsa, verse 39: रहि रहि तोरीय जोइलि कोइलि स्युं बहु वास । नाहुलउ अजीय न आवइ भावइ मूं न विलास ।।3; verse 49: देसु कपूरची वासि रे वासि वली सरु एउ । सोवन चांच निरूपम रूपम पांघुडी बेउ ॥3 Prācina Phāgu-sangraha, Phāgu 4, verse god : कोइल मधुर सु वासइ, त्रासइ पंथिय दूरि. Phāgu 21, verse 4; Phāgu 10, verse 11; Phāgu 36, verse 53: रे कूकडा ! वासि म इणि रातिइ, स्त्री जागि तिवि करि रे काइ ताति ?; Phāgu 25, verse 2: निशि अंधारी एकली, मधुर न वासिसि मोर, विरह संतापि पापीउ, वालिंभ हईइ कठोर.] cf. Guj. कागवास; Hindi बकवास.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy