SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 155 न्यायघण्टा न्यासे / कृ पखाउज f. the bell of justice. 86.4; 107.24. Vide PC. to pay in advance. प्रातः मन्त्रिणा आकारितस्य चाचरीयाकस्य सहस्रद्वयी न्यासे कृता । इत्युक्तं च-यत् त्वया पौषधशालाद्वारे चच्चरे चच्चरो मण्डनीयः । एवं षण्मासं मण्डितः । ततः सत्कृत्य प्रहितः। 76.4-6. n.? a timbrel, a type of drum. अन्यदा मध्यरात्रौ नागलदेवी राज्ञश्चरणसंवा हनं कुर्वाणा श्रान्ता । ततस्तयोक्तं वृद्धमहिलीबउलीपुरः-यत् त्वं चरणसंवाहनं कुरु । अहं श्रान्तास्मि । ततो मयणसाहारेणोक्तम्-यत् त्वं आत्मानं पखाउजीपुत्रीत्वं न वेत्सि । पखाउजसत्कं भोजनं कुसणाती निविण्णा न । अधुना खिन्ना। 79.II-13. cf. Pkt. पक्खाउज्ज; Guj. पखवाज, पखाज; Hindi पखावज; Mar. पखवाज. Vide पखाउजी. m. one who plays upon the timbrel. 79.12. cf. Guj. पखवाजी, पखाजी. Vide पखाउज. m. a scarf, a sheet. 40.2. Vide पछेवडउ, माणिकउ पछेडउ; also vide पखाउजी पछेडउ PC. पछेवडउ पञ्चकुल पञ्चज्ञानानि पञ्च परमेष्ठिनः पञ्चपरमेष्ठिपद m. same as पछेडउ. अग्निपखालु पछेवडउ. 46.28. Vide माणिकउ पछेडउ; also vide PC. n.! agovernment officer. अन्यदा श्रीकन्यकुब्जदेशीयमणकराझ्याः [पञ्चकुलं] गूर्जरधरोगाहणके गच्छति । 12.29-30; अथ कन्यकु० तद्राजसुता महणका कन्नुकसम्बन्धे गूर्जर० पञ्चकुलं षण्मासैरुद्वाहित २४ लक्षपारुथकद्रमान् , ४००० तेजी तुरङ्गान् , [ सौराष्ट्रघाटे ] लात्वा...128.13-14. Vide PC. n. pl. the five kinds of knowledge (according to Buddhist philosophy). 106.22. m. pl. the five chief venerable ones of the Jainas, viz. Arhat, Siddha, Acārya, Upadhyaya and Sadhu. 68.24. [A Jaina technical term.] Vide पञ्चपरमेष्ठिपद. n. same as नमस्कार(मन्त्र). It contains salutation to five vener able ones. 42.3. [A Jaina technical term.] Vide पञ्च परमेष्ठिनः. m. the player of the five types of musical instruments. रडूण पञ्चशब्दवादकान् बहुस्वर्णेन विभेद्य तस्य तुरगस्यारोहणकाले एव क्रियमाणे पञ्चशब्दसाराविणे तार्थ्यवदुड्डीय स दिवमुत्पतितः। 83.12-13. Vide पञ्चशब्दसाराविण; also vide PC. _n. the accumulated sound of all the five musical instru ments played upon simultaneously. 83.13. Viae पञ्चशब्दवादक. f. pl, the five ways of right conduct. 15.12. [A Jaina tech nical term.] Vide समिति. a peculiar way of paying homage, wherein the worshipper touches the ground with five limbs viz. 2 knees, 2 hands and the head. 124.6. Vide पञ्चाङ्गप्रसाद; also vide PC. पञ्चशब्दवादक पञ्चशब्दसाराविण पञ्चसमिति पञ्चाङ्गप्रणाम
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy