SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पञ्चाङ्गप्रसाद V पट् पट पट्ट पट्ट ( क ) पट्टकूल पट्टशाला पट्टसूत्र पट्टिका पट्टिलक पट्टी m. a gift of ornaments or dress for five parts of the body. 80.7. Vide पञ्चाङ्गप्रणाम; also vide PC. ( causal )_to tear up पट्टे पाटितवान् | 124.21; बाहुलोडपुरद्वासप्ततिलक्षपाटितपट्टा 133.23. cf. Guj. फाडवु; Hindi फाड़ना; Mar. फाडणें. a plan, a map. ततो वामदेवस्य सूत्रधारस्य पटं दर्शयित्वा प्रासादः कारितः । m. 75.21-22. m., n. m. 156 n. [1] a slab. शिलापट्टे II. 25. [2] m. a throne. विश्वमल्लः स्वामिनः पट्टे अभिषिक्तः । इतो गोधियकेनोक्तम्राज्ञाऽभिषिक्तो भवति त्वया वा १, मया न कथं ? । त्वं तु पट्टस्य पदातिरसि । 66. 8 - 10 ; तत्पट्टे प्रद्योतनसूरयः । 107.7; पट्टाभिषेकः 123.33. Vide पाट. भाण्डागारे किमप्यस्ति ? चन्दनं पट्टVide पट्टकूल, पट्टसूत्र. निष्पद्यमाने, भित्तयः पृथुला जाता: । पट्टास्तु हूस्वा: । 102.15 - 16, 18. cf. Guj. पाटडो. [5] a band मन्त्रिणा युद्धार्थे सैन्यसामग्री कृता ।... इतो निर्णीतादिनोपरि जयसिंहदेवेन जगद्देवस्य परमारवंशोद्भवस्य पट्टबन्धः कृतः । 25.12-14 ; पट्टराज्ञी 41.15, 24. cf. Guj. पट्टो. Vide PC., PK. [3] a silken upper garment दुकूलागरकाष्ठानि च बहूनि सन्ति । 89.8 [4] a beam तत्र धवलगृहमारब्धम् । काष्ठदले a fine or silken garment. ततो लोकेन मुद्रिका-पट्टकूलादि दानेन द्रामलक्षत्रयी दत्ता । 78.16 - 17; एताः स्त्रियो विभूषणपट्टकूल मौक्तिकादिभिविवर्जिताः कथम् ? | Int. 31.19. Vide पट्ट [ 3 ] ; also vide PC., PK. an attiring or dressing room. तदनु सा मुख्यपौषधशाला जाता । तत्र पट्टशालायामुभयोः पार्श्वयोरादर्शाः पुरुषप्रमाणा आसन् । 31. 21-22; 76.1. f. a deed of lease, a document. तृतीयव्रताधिकारे मृतकद्रव्यद्वासप्त तिलक्षमितं पठ्ठे पाटितवान् | 124.20 -21; बाहुलोडपुरद्वासप्ततिलक्षपाटितपट्टा 133.23; ततस्तेभ्यो जीर्णदुर्ग प्रत्यासन्नं ग्रामं वितीर्य पट्टको विदारितः । 60.32. Vide करण; also vide PC. n. a silken thread. 65.24. Vide पट्ट [3]. f. a slab ( of wax etc.). मदनमयपट्टिका 120. 15, मदनपट्टिका 16. Vide पट्ट [ 1 ] ; also vide PC., PK. a village headman अत्र ग्रामे महिलपट्टिलकस्य गौर्नित्यं चतुर्भिस्तनैः क्षीरं क्षरति । 95.32-33 [ चतुभिस्तनैः is evidently a scribal error for चतुर्भिः स्तनैः] cf. Desi पट्टइल ; Guj. पटेल ; Mar. पाटिल, Vide PC., PK. पट्टकिल. f.a (vast) tract of land, a county. आलिगकुम्भकारस्य सप्तशतग्राम - मितचित्रकूटीयपट्टी । 123.22. cf Guj. पाटी 'a tract of land'; पाटीदार a person holding a tract of land, so a caste of agriculturists. Vide पाटी; also vide PC. पट्टिका [2].
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy