SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कर्मकर कर्मस्थाय कलागुरु कलापनीय [v. 1. कालापानीय ] कलिङ्ग कल्प कल्ये कल्याणक काङ्गुणीतैल काणवराटक m. a hired labourer. 82. 14, 15; 126. 23-24. Vide; also vide PC., PK. m. [1] any construction work. 34.4; 40.13; 52.13; 65.2; m. n. on. 118 m. 70.17. [2] a chief engineer. एकदा मन्त्रिणा चिन्तितम्-यं श्रीशत्रुभये कर्मस्थाये मुच्यते स देवद्रव्यं विनाशयति । 64.24. Vide PC., PK. [1] heaven. 94-27 [ A Jaina technical term.] Vide PK. [2] a sacred precept. इतः कोऽपि कार्पटिको कल्पप्रमाणेन रैवतशैलादलाबुना सिद्धरसकूगत् तुम्बिका भृता । 82.16-17; कस्मीरदेशात् कल्पप्रमाणेन रैवतकगिरौ श्रीनेमिं नमस्कर्तुं समागतः । 97.23-24. ind. [ 1 ] tomorrow. तर्हि मद्वाक्यादिन्द्रं पृष्ट्वा कल्ये वाच्यम् । I. 20-21; 66. n. a preceptor in arts. 91.11. Vide PK. a peacock's feather ? गुरुभिर्नी रमानाय्य कलापनीय (B. कालापानीय) - मर्पितम् । तेन पूर्व देहाभ्यङ्गः कृतः पश्चात्पीतं च । 42.10. a water-melon, Citrullus vulgaris 46.11. cf Guj . कलिंगड, कलिंगडुं, कालिंगडुं. 10; 73.29. [2] near future. देवास्माकं स्वामी केनापि कारणेन रुष्टोऽस्ति । कल्येऽप्यस्मानाकारयिष्यति । 31. 28; देव ! यदद्य पृथ्वीराजस्य तत्कल्ये आत्मनो ज्ञेयम् । 89. 20. [3] yesterday. देवदर्शनोत्कण्ठया कल्येऽपि न भुक्ताः । 60 26-27; अहं भिक्षावृत्त्या शतयोजनानि दीकृत्यात्रागता कल्ये कृतोपवासा पारणकदिने कस्मादपि खलं प्राप्य तत्खण्डेनेशं सम्पूज्य तदंशमतिथये दत्त्वा पारितम् । 133.27-28. cf. Guj. काल, काले & Hindi कल in all these senses. Vide अद्य कल्ये. n. a religious festivity observed by the Jainas in honour of the Jina's coming down from the former life, birth, initiation to the religious order, attaining Kevalajñāna and salvation. अद्यापि कल्याणके प्रथमकलशो धवलक्ककीयस्य सङ्घस्य | 96.5-6; श्रीनेमेदिक्षाज्ञान - निर्वाण - कल्याणकत्रयस्थानं विलोक्य श्रीरैवतकगहरे स्वर्गान्नेमिप्रतिमां गृहीत्वा समेतः । 97.16 - 17; श्रीनेमे रैवतकाचले कल्याणत्रिकं समजनि । 97.22-23. [ A Jaina technical term.] Vide PK. Oleum nigrum, a medicinal drug called Celastrus panicu lata. तया निशि कुम्पकव्यत्ययेन काङ्गुणी तैल कुम्पकात् तैलं परिवेषितम् । स मृतः । तं तथा विलोक्यापवादभीतया तया तदेवान्नमुपभुक्तम् । तत्प्रभावात्सारस्वतमजनि । 21.33 - 22.1. Vide PC. m. a broken or useless coin; lit.: a perforated or broken cowrie ' ( which was used as a limited legal tender ). सर्व:
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy