SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ करडान्त्र करण करम्ब करम्बक करम्भ करम्भक करोट करोटिका कर्कर करकोष्ठक कर्णवारा कर्णवारिन् कर्णे प्रविश्य V वच् कर्णे V वच् कर्णे वि + V लग् कर्बुर अ n. n. m. m. m. m. n. same as करम्ब. 123.7. Vide करम्बक, करम्भ. a cup or bowl. तथा पादेनाहत्य करम्बकरोटं पूर्वधृतं त्यक्तम् । नृपवदनं खरडितम् 4.27. cf. Guj. कटोरुं. Vide PC. वाहटिका. f. the skull. 1c9.27, 28. m. a pebble. 51.1; 82.32; 101.9, 10; 130.19. m. a rampart built with pebbles. 51.1. Vide कर्कर, कोष्ठक. f. [ 1 ] a legal suit तस्य समीपे देवदत्त उपविष्टः । कर्णवारा कथिता । m. n. same as कर्बुर अन्त्र. 10.5. a document, a bond. इतः करणे स्व-स्वमतख्यापनाय पत्रं लेखयितुं गतौ । 29.1; श्रीकरणम् । लाटाह्वयदेशकरणमपि तस्य अर्पयति स्म नरेन्द्रो, येन वशेकरणपञ्चकमनुष्यः (? ) || 32.6. Vide पट्ट. rice mixed with curds. दधिकरम्ब: 2.4; तया पादेनाहत्य करम्बकरोट पूर्वधृतं त्यक्तम् 4.27; तत्र कूरकरम्बो दध्ना कृतः 49.26; कूरकरम् भोजितः 50.16. Vide करम्बक, करम्भ, करम्भक. 125 14. Vide करम्भ, करम्भक, दधिकरम्ब; also vide PK. 125.14. Vide करम्बक, करम्भक. same as करम्ब same as करम्ब. 117 - Vide PC., PK. 112.3. [2] tendering a judgment after due consideration of truth and falsehood of the arguments put forth by both the parties. पुत्रस्नेहेन लवणप्रसादो धवलक्कपुरे घनं तिष्ठति । पत्तने अमात्याः कर्णवारां कुर्वन्ति । 54 23-24 ; III. 20, अहमनेन वणिक्पुत्रेण साक्षिभिश्व [मुषितः ] कोऽपि नगरमध्ये न यो न्यायान्यायं विलोकयति । कर्णचारां सत्यां कुरुते | 28-29, किमर्थं समायातः १ । कर्णवारां प्रच्छनाय । 30, तव पिता नगरमध्यस्थां समग्रां कर्णवारां कुर्वन् लोकानां मध्या बहुतरं द्रव्यं समानयत् । 31-32; 112.8, 10. Vide कर्णवारिन्. a judge. 111.29; कर्णवारीपुत्रेण कथितम् 112.6, कर्णवारीपुत्रस्य पदं जातम् । 8. Vide कर्णवारा. [ The long 'री' is noteworthy] to tell a secret tale; lit.: to say after entering the ear (of the hearer )'. एकेन कर्णे प्रविश्योक्तम् - यद्राजपुत्रवाटके धरणिगः श्रेष्ठयस्ति । तेन जङ्घाबलपरिक्षीणाः स्वगुरवः स्थापिताः सन्ति च्छन्नम् । 48.11 - 12. Vide कर्णे V वच्. to give secret instructions. कर्णे उक्तं नृपः श्रुत्वोत्थितः । 41.30. Vide कर्णे प्रविश्य / वच् ; also vide PK. कर्णे V शिक्ष. to poison one's ears, to give false information to a person and win him over to one's opinion; lit : ' to stick to the ears of '. इतः शल्यहस्तो नृपस्य कर्णे विलग्नः - यदेष मत्री वारं २ तुरुष्कानानयति । नृपो रुष्टः । तद्वचसा मत्रिणं हन्तुं बुद्धिमकरोत् । 86. 12-13. 'a variegated bowel, a speckled entrail 5.5; 116. 24. Vide करडान; also vide PC.
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy