SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ नौतियुक्तिः ! गर्गस्तु — यदन्यद्दिविधं द्वन्द्वं प्रोच्यते धरणीभुजाम् । ताभ्यामेवातिरिच्येत ( ३ ) मन्त्रयुद्धं ( ४ ) विशेषतः * ॥ १४१ ॥ अन्येषु दैवामित्रेषु मन्त्रद्दन्दाज्जये नृपः । मन्त्रन्दे हि भिन्ने हि न चान्यत्काय्र्य (५) कारणम् ॥१४२॥ भोजस्तु, –(+) यदैव वैरि-दुर्लङ्घय' विस्तीर्णं विषमञ्च तत् । स प्रवेशापसरणं तद्द्दन्द ( ६ ) मुत्तमं विदुः ॥ १४३॥ इति श्रीभोजराजीये युक्तिकल्पतरौ इन्दयुक्तिः ॥ (३) ( 8 ) (५) (६) अतिरिक्ते तत् इति (ख) पुस्तक पाठः । मन्त्रद्वन्द इति (ग) पुस्तक पाठः । कार्य्यकारकं इति (ग) पुस्तक पाठः । तद्युद्धमुत्तमं इति (ग) पुस्तक पाठ: । “उपायान् षड्गुणं मन्त्र शत्रोः स्वस्यापि चिन्तयेत् । धर्म्मयुर्द्धः कूटयुद्धे' र्हन्यादेव रिपुं सदा ॥" “मन्त्रेरित-महाशक्ति-बाणाद्यैः शत्रुनाशनम् । २१ - मान्त्रिकास्त्र ेण तद् युद्ध' सर्व्वयुद्धोत्तमं स्मृतम् ॥” इति शुक्रनीतौ । —अचोपायान् सामादीन्, षड्गुणान् सन्ध्यादीन् ; धर्मयुद्धैः कूटयुद्ध व सदा शत्रून् संहन्यादेव । + भोजस्त्विति - ग्रन्थ प्रणेतृतोऽन्यः कश्वन नीतिनिपुणः प्राचीनो भोजराजोप्यासीदित्य नुमीयते एतदवतारिकायां द्रष्टव्यम् ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy