SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरौगुप्ते स्त्री कोषसम्भारं * संरक्षेदिति निश्चयः ॥ १३६ ॥ अथ सामान्यतो गुणाः । तथाहि नीति-शास्त्रम्। स प्रवेशापसरणं हन्द मुत्तममुच्यते । अन्यत्र वन्दिशालेव न तादृग् (ह)वन्धमाश्रयेत् ॥ १३७ ॥ धनुईन्दं मही इन्दं गिरि-इन्दन्तथैव च । मनुष्य इन्द-संसर्ग वरहन्दञ्च तानि षट् ॥ १३८ ॥ अन्ये तुन इन्दं इन्दमित्याहु ोड-इन्द प्रकीर्तितम् । योद्धृ-शून्यं हि ययुद्ध (१) मृतकाय समं हि तत् ॥ १३८ ॥ अथान्यत्रापि, यावत् प्रमाणं नगरं हि राजाम, ततो भवेदुत्तम मध्यमान्त्यम् । त्रिंशच्च (२) लक्षाष्टगुणोत्तरण ; त्रिदेशजानां धरणोपतीनाम् ॥ १४० ॥ . (१) यद्देहम् इति-यवन्दम् (ख)-(ग) पुस्तक पाठः । * समासन्ने संग्रामे सुगुप्त स्थाने स्त्रीकोषसम्भारान् [ रत्नादि द्रव्यानि ) यवती रक्षेत्। अथवा नृपान्तःपुर एव तानि रक्षेदिति ; राजधानी-प्रत्यासन्ने समरे रिपी, असम्भावित जये च तान्तणं त्यक्ता निरुपद्र' स्थानान्तरं गच्छेत् ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy