SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरौ अथ सन्धिः । मर्यादोल्लवनं नास्ति यदि शत्रोरितिस्थितिः ॥ ७॥ मर्यादोल्लङ्घनं यत्र शत्रौ संशयितं भवेत् । न तं संशायितं कुर्यात् * इत्युवाच वृहस्पतिः ॥ ८० ॥ बलवहिरहौत: सन् नृपोऽनन्य प्रतिश्रयः (२४) ॥८१॥ आपन-सन्धि भावेन विदध्याकालयापनम् (२५) ॥ ८२ ॥ ये च देवेनोपहता राष्ट्र येषाञ्च दुर्गतम् । वहवो रिपवो येषां तेषां सन्धि विधीयते ॥ ८३ ॥ दुर्मन्त्रो भिन्नमन्त्रश्च (२६) नीतिधर्मरतश्च यः । एतैः सन्धिं न कुर्वीत विशेषात् पूर्वपीड़ितैः ॥ ८४ ॥ सन्धिं हि तादृशैः कुम्वन् प्राणैरपि हि होयते ॥ ८५ ॥ आसनम् । अन्यहारा विपक्षन्तु विग्ह्यासनमुच्यते । अरिं विगृह्य वा स्थानम् विग्रहासनमुच्यते ॥ ८६ ॥ (२४) प्रतिश्रियं इति (क) पुस्तक पाठः । (२५) कालयापनां इति (ख) पुस्तक पाठः । (२६) श्वानौतिधर्म इति (ग) पुस्तक पाठः । * यदि शत्री: प्रतिपक्षस्य, सन्धे नियमोल्लङ्घनं नास्ति तदा स्ययं तेन हीनोपि सब्धिमाचरेत् । सर्ववतु पणवद्धीहि सन्धिरावश्यकः। अविश्वस्त प्रतिपक्षे तत्पराभव सम्भवे च सन्धि व कार्य: । + धादि नीति प्रवक्ता, नतु चार्वाक गुरुः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy