SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरोसुभक्तो (११) राजसु तथा कार्याणां प्रतिपत्तिमान् । नृपो निहन्याच्चारण परराष्ट्र विचक्षणः ॥ ६४ ॥ काल(१२)ज्ञान्मन्त्र कुशलान् साम्बार चिकिसकान् । तथान्यानपि युञ्जोत समर्थान् शुद्धचेतसः ॥ ६५ ॥ सक्रुद्धांश्च (१३) तथा लुब्धान् दृष्टार्था तत्त्व भाषिण: (१४)। पाषण्डिन स्तापसादीन् परराष्ट्वे नियोजयेत् ॥ ६६ ॥ खदेश परदेशज्ञान् सुशोलान् सुविचक्षणान् । वार्ताहान् बहू चैव चराणां विनियोजयेत् ॥ ६७ ॥ नैकस्य वचने राजा चारस्य-प्रत्ययं वहेत् । हयोः सम्बन्ध माज्ञाय तद्युक्त कार्यमारभेत् ॥ ६८ ॥ तस्माद्राजा प्रयुञ्जीत चरान् बहुमु(स)खान् बहून् । नौरता वामना (१५) कुञा स्तद्दिधा ये च कारवः ॥ ६॥ भिक्षुक्यश्चारणा दास्यो मालाकार्य: (१६) कलाविदः । अन्तःपुरगतां वात्ती निर्हरेयु रलक्षिताम् (न्) ॥ ७० ॥ प्रकाशश्चाप्रकाशश्च चरस्तु विविधो मतः । अप्रकाशोऽयमुद्दिष्टः प्रकाशो दूतसंज्ञकः ॥ ७१ ॥ (११) सभक्तो (भक्ती) इति (ख) पुस्तक पाठः । (१२) वालज्ञान् (लभ्यः) (ग) पुस्तक पाठः । (१३) संक्रुद्धान् (क) (ग) पुस्तक पाठः । (१४) अतत्त्वभाषिणः (क)-(ग) पुस्तक पाठः । (१५) वासना इति (क) पुस्तक पाठः। नीरताः क्लैव्य गता, निर्गतं रतं रमणं यस्मादिति वा । भिक्षुक्यः परिवाजिकाः । (१६) मालाकाराः इति (ग) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy