SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २१५ यानयुक्तिः। यो मोहादथवाज्ञानाहलिमन्यं प्रयच्छति । वध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत् ॥ १२ ॥ इति श्रीभोजराजोये युक्ति कल्पतरौ अजादि लक्षणम् । । अथ चतुष्पदयानोद्देशः । ये ब्रह्मजात्यादि विभेदतोऽमी, मया निरुता इह वाजिमुख्याः । दिशानया सर्वचतुष्यदानां ; भेदो विधेयो विदुषादरेण ॥ १३ ॥ यथा यथाखादिकपोषणेन, यानेन वा दोष गुणौ भवताम् । तथा तथैवान्य चतुष्पदानां; प्रकोर्तितौ दोषगुणौ वुधन ॥ १४ ॥ वरमयानमपोषणमेव वा वरमिवान्य शरीर मपोषणम् । नखलु दोषयुतं चतुष्पदं स्पृशति पश्यति शोभनचेतनः ॥१५॥ सुराविन्दुःषयति (१) पयोघटशतं यथा। तथा सव्वं दूषयति दोष दुष्टश्चतुष्पदः ॥ १६ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ चतुष्पद यानोद्देशः । (१) सुरारिविन्दूर्दोषयति इति (क) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy