SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ युक्तिकल्पतरोलघु प्रमाणास्तु गुरूदरा ये येऽमध्यभक्षा वहुपुत्रकाच । प्रवृद्धपुच्छा लघुसूक्ष्म दन्ता स्त चान्त्यजाः कुक्करजातयः स्यः ॥ ६ ॥ दिजाति चिह्नसंसर्गात् हिजातिः श्वा भयावहः । लक्षणत्रयसम्बन्धात् त्रिजातिधननाशनः ॥ ७ ॥ भोजोऽपि,द्विजातिर्वा विजातिर्वा विजाति: श्वा महीभृताम् । भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ ८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खपरीक्षा । भरद्वाजस्तु वलिप्रकरणे-- अजलक्षणमाह। तदनुसारेन भोजोऽपि,नक्षत्राणां विभेदेन नराणान्तु गणत्रयम् । तेषां शुभाय निर्दिष्टं पशुवस्तवयं (१) वलौ ॥ ८ ॥ तद्यथा,ये कृष्णाः शुचयश्छागाः पशवोऽन्ये तथैव च । देवजातिभिरुत्सृज्यास्त सार्थोपसिद्धये ॥ १० ॥ ये पीता हरिता वापि नरजातरुदौरिताः । ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ ११ ॥ (१) पशुवस्तुवयं इति (क) पुस्तक पाठः ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy