SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ युक्तिकमतरौदद्यात् दिजेभ्यः शुद्धेभ्यो गणकायाथवा नृपः । दृष्ट्वा यदि गजान् दुष्टान् दद्याच्छङ्गिशतं हिजे ॥ ३१ ॥ पुरं नीराजयेहापि आत्मानं वाथवा सुतम् । देवीसूतोन जुहुयादयुतं वाति(पि) तत्परः ॥ ३२ ॥ तिलान् वा जुहुयादग्नौ तत्प्रतीकार हेतवे। ब्रह्मादि जातिभेदेन जातिरुक्ता चतुर्विधा ॥ ३३ ॥ चतुर्विधानां भूपानां वाहने ते शुभप्रदाः । ये दोषा दोषवत्त्वानां त एव स्युः स्वजातित: ॥ ३४ ॥ ये व्याधयो नराणां स्युस्ते गजानामपि स्मृताः । चिकिमापि तथा तेषां मात्राचैव गरीयसी ॥ ३५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गज परीक्षा । अथ वृषपरीक्षा। अखेभलक्षणे युवा वक्ष्यन्तेऽन्ये चतुष्पदाः । गावः कृतयुगे सृष्टाः स्वयमेव सयम्भुवा ॥ ३६ ॥ ब्रह्मक्षत्रिय-विट्-शूद्र जातिभेदाश्चतुर्विधाः । शुक्लाङ्गाः शुचयोऽक्रु डा मृदवः शुद्धचेतसः ॥ ३७ ॥ अल्लाशिनो बहुवला वृषभा ब्रह्मजातयः । हयोलक्षण सम्बन्धात् त्रिगुण: स वृषाधमः ॥ ३८ ॥ विलक्षण समावेशात् त्रिगुणः स वृषाधमः । पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिन: ॥ ३८ ॥ + अहंरुद्रेभिरित्यादिना वेदोतन इति । * गजविषये, वह्निपुराण गरुडपुराण-कालिकापुराण-वसन्तराज शाकुनानि ट्रष्टव्यानि ।
SR No.032133
Book TitleYuktikalptaru
Original Sutra AuthorN/A
AuthorKing Bhoja
PublisherShardacharan Kavyavinod
Publication Year1917
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy